________________ नवमः सर्गः 303 क्त्या अलमिति भावः / किन्तु कतमः = बहूनां मध्ये कः, इन्द्रोग्निर्यमो वरुणो वा, सुरोत्तमः = देवश्रेष्ठः, कृतार्थनीयः = कृताऽर्थः करणीयः, वरणेनेति शेषः / त्रपां = लज्जां, मनाक = ईषत्, अपाकृत्य = निवार्य, स्फुटं = व्यक्तं, कुरु = विधेहि, नाऽत्र लज्जा कर्तव्या, "आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् / " इति न्यायादिति भावः // 51 / / ___ अनुवादः-हे दमयन्ति ! सरस्वती नदीके जलके प्रवाह्के भंवरोंके सदृश वक्रोक्तिरूप तुम्हारी वाणीके शृङ्गारप्रवाहसमूहोंमें कितनी बार डबकर घूमता रहूँ / इन्द्र आदिमें कौन-से श्रेष्ठ देवको कृतार्थ करोगी? लज्जाको कुछ हटाकर साफ-साफ कहो // 51 // टिप्पणी-सरस्वतीरसप्रवाहचक्रेषु = सरस्वत्या रसः (10 त०), "सरस्वती सरिद्भिदि / वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि" इति हैमः / इस कोशके अनुसार सरस्वतीका अर्थ सरस्वती नदी और वाणी इन दो अर्थों में है / "ऋङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः / " इत्यमरः / इस कोशके अनुसार यहाँ पर रसका अर्थ जल और शृङ्गार है। सरस्वतीरसस्य प्रवाहः ( 10 त० ), तस्य चक्राणि, तेषु ( ष० त० ), 'चक्र' का अर्थ जलावर्त (भंवर) और समूह है / कत्यदः = कति ( कियन्ति ) अमूनि ( चक्राणि ) यस्मिन् कर्मणि (बहु० ), यथा तथा ( क्रि० वि० ) / निपत्य = नि+पत्+क्त्वा ( ल्यप् ) / भ्रमामि = भ्रम् + लट् + मिप् / कतमः = किं+डतमच् + सु / सुरोत्तमः = सुरेतु उत्तमः ( स० त०)। अपाकृत्य = अप+ आङ् + कृ + क्त्वा ( ल्यप् ) / इन्द्र , अग्नि, यम और वरुण इनमें किन सुरोत्तमको तुम कृतार्थ करोगी लज्जा छोड़कर साफ-साफ कहो, यह भाव है। इस पद्य में श्लेष अलङ्कार है / / 51 // . मतः किमरावतकुम्भकतवप्रगल्भपीनस्तनादिग्धपस्तव / सहस्रनेत्रान्न पृथुङमते मम त्वदङ्गलमोमवगाहितुं क्षमः // 12 // अन्वयः-(हे भैमि ! ) ऐरावतकुम्भकैतवप्रगल्भपीनस्तनदिग्धवः तव मतः किम् ? मम मते त्वदङ्गलक्ष्मीम् अवगाहितुं सहस्रनेत्रात् पृथक क्षमो न // 52 // _____ व्याख्या-अथ पद्याऽष्टकेन नामग्राहं कृताऽर्थनीयं सुरोत्तमं पृच्छति-मत इति। ऐरावतकुम्भकतवप्रगल्भपीनस्तनदिग्धवः = ऐरावतमस्तकपिण्डच्छलकठोरपुष्टस्तनदिशापतिः, प्राचीपतिरिन्द्र इति भावः / तव = भवत्याः। मत: किम् = इष्टः किम् ? मम, मते = सम्मते, त्वदङ्गलक्ष्मी = त्वच्छरीरशोभाम्,