________________ 290 नेषधीयचरितं महाकाव्यम् अग्नि, उद्बन्धन और जलसे निवारित कर दूंगी अर्थात् अग्निमें प्रवेश कर, ऊंची बगहमें अपने शरीरको बांधकर वा जलमें डूबकर प्राण छोड़ दूंगी // 35 // टिप्पणी - द्रढीयः=अतिशयेन दृढम्, दृढ + ईयसुन् + अम् / “र ऋतोहलादेलंघोः" इस सूत्रसे 'दृ' के 'ऋ' के स्थानमें र भाव / पीडयेत् = पीड+णि+ विधिलिङ्ग+तिप् / निजायुषः = निजं च तत् आयुः, तस्य / क. धा० ) / स्वर्वरितां वैरिणो भावो वैरिता, वैरिन् +तल् +टाप् / स्वेन वैरिता, ताम् (तृ० त०)। हुताऽशनोदबन्धनवारिवारितां हुताशनश्च उद्बन्धनं च वारि च हुताऽशनोदबन्धनवारिवारीणि ( द्वन्द्व० ), तैः वारिता, ताम् ( तृ० त० ) / करवं कृ+लोट् + इट्। नल मेरा पाणिग्रहण नहीं करेंगे तो अग्निप्रवेश कर, फांसी लगाकर वा जलमें डूबकर प्राण छोड़ दूंगी, यह भाव है / / 35 // निषिद्ध मप्यावरणीयमापदि क्रिया सतो नाऽवति यत्र सर्वथा। घनाम्बुना राजपथेऽतिपिच्छिले क्वचिद् बुधैरप्यपथेन गम्यते // 36 // अन्वयः-यत्र आपदि सती क्रिया सर्वथा न अवति, तत्र निषिद्ध म् अपि बाचरणीयम् / हि-राजपथे घनाऽम्बुना अतिपिच्छिले ( सति ) बुधः अपथेन अपि क्वचित् गम्यते // 36 // व्याख्या - समयविशेष आत्मघातस्याऽयुक्ततां वारयति--निषिद्धमिति / यत्र यस्याम्, आपदि = विपत्तो, सती = उत्तमा, शास्त्रप्रतिपादितेति भावः / क्रिया -कर्म,, सर्वथा-सर्वप्रकारेण, न अवति = नो रक्षति / तत्र = तादृश्यामापदि, निषिद्धम् अपि = शास्त्रप्रतिषिद्धम् अपि, आत्मघातादिरूपमपीति भावः / कर्म, आचरणीयं करणीयम् / अर्थान्तरन्यासेन उक्तमर्थ समर्थयते-. बनाम्बुनेति / हि = यतः, राजपथे = राजमार्गे, घनाऽम्बुना = मेघजलेन, अतिपिच्छिले = पङ्किले सति, बुधः = विद्भिः , अपथेन अपि = अमार्गेण अपि, क्वचित् = कुत्रचित्प्रदेशे, गम्यते = गमनं क्रियते। प्राणत्यागेनाऽपि सर्वथा स्त्रीणां पातिव्रत्यं रक्षणीयमिति भावः / / 36 // . ___ अनुवादः-जिस आपत्ति में शास्त्रोक्त कर्म सर्वथा रक्षा नहीं कर सकता है, उसमें शास्त्रनिषिद्ध कर्मका भी आचरण करना चाहिए, जैसे कि राजमार्गके मेषके जलसें पङ्कयुक्त होनेपर विद्वान् जन अमार्गसे भी किसी स्थानमें चलते हैं // 36 // टिप्पणो--आचरणीयम् = आङ्+वर+अनीयर् + सु / राजपथे = राज्ञः 'पन्या: राजपथः, तस्मिन् (प० त०)। घनाऽम्बुना = घनस्य अम्बु, तेन