________________ नवमः सर्गः 289 अनुग्रहः केवल एष मादशे मनुष्यजन्मन्यपि यन्मनो जने। . स चेद्विधेयस्तदमी तमेव मे प्रसद्य भिक्षा वितरोतुमीशताम् // 34 // अन्वयः-मनुष्यजन्मनि अपि मादृशे जने यत् मनः, एषः अनुग्रहः केवलः / स विधेयः चेत्, तत् अमी प्रसद्य तम् एव भिक्षां वितरीतुम् ईशताम् // 34 // ___ व्याख्या-मनुष्यजन्मनि अपि :- मानवोत्पन्ने अपि, मादृशे = मत्सदृशे, जने = स्त्रीजने, यत्, मनः = चित्तम्, अनुरागप्रवणम्, एषः = अयम्, अनुग्रहःअभ्युपपत्तिः, केवलः = एव / सः = अनुग्रहः, विधेयः = कर्तव्यः, चेत् = यदि, तत् = तर्हि, अमी = देवाः, प्रसद्य = प्रसन्ना भूत्वा, तम एव = नलम् एव, भिक्षाम् = अर्थनां, वितरीतुं = दातुम्, ईशतां = समर्था भवन्तु, मत्कर्तृकनलपरिणयस्याऽनुमोदनेन प्रसादं कुर्वन्तु देवा इति भावः // 34 // अनुवादः-मनुष्यसे उत्पन्न मेरे-से जनमें जो आप लोगोंका मन है, यह अनुग्रह ही है / वैसा अनुग्रह करना हो तो वे देवता प्रसन्न होकर मुझे नलरूप भिक्षा देनेके लिए समर्थ हों // 34 // टिप्पणी- मनुष्यजन्मनि = मनुष्यात् जन्म यस्य स मनुष्यजन्मा, तस्मिन् ( व्यधि० बह० ) / विधेयः = वि+धा+ यत् +सु। प्रसद्य-प्र+सद+ क्त्वा ( ल्यप् ) / वितरीतुं = वि+त+तुमुन्, "वृतो वा" इस सूत्रसे इट्का दीर्घ / नलके साथ मेरे विवाहका अनुमोदन करके दिक्पाल मुझे अनुगृहीत करें, यह भाव है // 34 // . अपि द्रढीयः शृणु मे प्रतिश्रुतं, स पीडयेत्पाणिमिमं न चेन्नृपः।। - हुताऽशनोबन्धनवारिवारितां निजाऽऽयुषस्तत्करवे स्वर्वरिताम् // 35 // .. अन्वयः- (हे महोदय ! ) द्रढीयो मे प्रतिश्रुतम् अपि शृणु / स नृपः इमं पाणिं न पीडयेत् चेत्, ( तर्हि ) निजाऽऽयुपः स्वर्वरितां हुताऽशनोद्वन्धनवारिवारितां करवं // 35 // व्याख्या-द्रढीयः = दृढतरं, मे = मम, प्रतिश्रुतम् अपि = प्रतिज्ञाम् अपि, शृणु = आकर्णय, सः = पूर्वोक्तः, नृपः = राजा नल:, इमं = सन्निकृष्टस्थं,. मदीयं, पाणि = करं, न पीडयेत् चेत् = नो गृह्णीयात् यदि, तर्हि, निजाऽऽ. युषः = स्वजीवनस्य, स्ववैरितां = निजशत्रुतां, हुताऽशनोद्बन्धनवारिवारिता = अग्न्युन्नहनजलनिवारितां, करवं = करवाणि // 35 // अनुवादः- ( हे महोदय ! ) आर अतिशय दह मेरी प्रतिज्ञाको सुनिए, वे राजा (नल ) मेरा पाणिग्रहण नहीं करेंगे तो मैं अपने जीवनकी शत्रुताको 19 नं० न०