________________ नवमः सर्गः 287 अनुवः-( हे महोदय ! ) बहुत समयसे मनमें नलको स्थापित करने वाली ये ( दमयन्ती ) इन्द्र आदिके वरणके विषयमें विचार करनेमें भी डरती है, क्योंकि मृणालके तन्तुके समान टूटनेवाली पतिव्रताकी मर्यादा थोड़ी भी चञ्चलता से टूट जाती है // 31 // टिप्पणी-चित्ताऽपितनैषधेश्वरा = चित्ते अर्पितः ( स० त०)। नैषधश्चासौ ईश्वरः ( क० धा० ) / चित्तापितो नैषधेश्वरो यया सा ( बहु० ) / बिभेति- ( नि ) भी+ लट् + तिप् / मृणालतन्तुच्छिदुरा = मृणालस्य तन्तुः (ष० त०)। छेदशीला छिदुरा, छिद + कुरच् + टाप्, "विदिभिदिच्छिदेः कुरच' इस सूत्रसे कर्मकर्तामें कुरच् / मृणालतन्तुरिव छिदुरा ( उपमित० ) / त्रुटयति = त्रुट + लत्+तिप्, “वा भ्राशम्लाशभ्रमुकमुक्लमुत्रसित्रुटिलषः" इस सूत्रसे विकल्पसे श्यन् / एक पक्षमें शप् होकर "त्रुटति" ऐसा भी रूप बनता है / इस पद्यमें दो अर्थापत्तियों और उपमाका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 31 / / / ममाशय: स्वप्नवशाऽऽजयाऽपि वा नलं विलयेतरमस्पृशदि / कुत: पुनस्तत्र समस्तसाक्षिणी निजव बुद्धि विबुधेनं पृच्छयते ! // 13 // अन्वयः–वा मम आशयः स्वप्नदशाऽऽज्ञया अपि नलं विलङ्घय इतरम् अस्पृशत् यदि, ( तर्हि ) समस्तसाक्षिणी निजा बुद्धिः एव तत्र कुतः पुनः विबुधैः न पृच्छयते ? // 32 // ___व्याख्या-वा = अथ वा, मम, आशयः = चित्तवृत्तिः, स्वप्नदशाऽज्जया अपि = स्वापाऽवस्थाऽऽदेशेन अपि, नलं = नैषधं, विलङ्घय =अतिक्रम्य, इतरम् = अन्यं पुरुषम् / अस्पृशत् यदि = स्पृष्टवांश्चेत्, प्राप्तवांश्चेत् इति भावः / तर्हि समस्तसाक्षिणी = सकलवृत्तसाक्षात्कारिणी, निजा=स्वकीया, बुद्धिः एव = मतिः एव, तत्र = तस्मिन् विषये, कुतः = कस्मात्, कारणात्, पुनः, विबुधैः = देवः, न पृच्छयते = न अनुयुज्यते, सर्वसाक्षिणो देवाः स्वयं किं न जानन्तीति भावः // 32 // ___ अनुवादः-अथ वा मेरी चित्तवृत्तिने स्वप्नाऽवस्थाकी आज्ञासे भी नलको छोड़कर दूसरे पुरुषको स्पर्श किया हो तो सबके चरित्रोंकी साक्षिणी अपनी बुद्धिसे ही इन्द्र आदि दिक्पाल क्यों नहीं पूछते है // 32 // टिप्पणी-स्वप्नदशाऽऽज्ञया स्वप्नस्य दशा (ष० त० ), तस्या आज्ञा, तया (10 त०)। अस्पृशत् = स्पृश+ लङ्+तिप् / समस्तसाक्षिणी = समस्तस्य