________________ नवमः सर्गः 285 अकिञ्चनस्य नायिका (10 त०), तस्या अङ्गकं, तस्मिन् (ष० त०)। आरकूटाऽभरमेन = आरकटस्य बाभरणं, तेन (10 त० ), "रीतिः स्त्रियामारकूटम्" इत्यमरः / देवाङ्गनाओंसे विहार करनेवाले इन्द्रका मनुष्य स्त्रीमें अभिलाष सुवर्णके अलङ्कारको पहननेवाली स्त्रीके पीतलके भूषण पहननेके अभिलाषके समान उपहासका विषय है यह भाव है / इस पद्यमें दृष्टान्त अलङ्कार है // 28 // पवा तथा नाम गिरः किरन्तु से, श्रुती पुनर्ने बधिरे तबकरे : पृत्किशोरी कुस्तामसङ्गतां कचं मनोवृत्तिमपि हिपाऽपिपे // 29 // अन्वयः--(हे महोदय ! ) यथा तथा ते गिरः किरन्तु नाम, पुनः मे श्रुती तदक्षरे बधिरे / तथा हि--पृषत्किशोरी विपाऽधिपे असङ्गतां मनोवृत्तिम् अपि कथं कुरुताम् ? // 29 // व्याया-यथा तथा = येन तेन प्रकारेण, ते= इन्द्रादयो देवाः, गिरः = वचनानि, किरन्तु नाम - विक्षिपन्तु नाम, पुनः = तथाऽपि, मे = मम, श्रुती = कर्णा, तदक्षरे= तासां गिरामेकवर्णश्रवणेऽपीति भावः, बधिरे = एडे, मत्कणी देवानामेकमकरमपि न शृणुतः, वाक्यश्रवणस्य का कथेति भावः / तथाहि-- पृषत्किशोरी = कुरङ्गयुवतिः। द्विपाऽधिपे = गजेन्द्र, असङ्गताम् = अयुक्तां, मनोवृत्तिम् अपि = चित्तवृत्तिम् अपि, कथं = केन प्रकारेण, कुरुतां = कुर्यात, बाह्येन्द्रियवृत्तेः का कथेति भावः / मृग्या गजेन्द्रे मनोवृत्तिर्यथा तथैव ममाऽपि इन्द्रादिषु नितान्तमेवाऽयुक्तेति भावः // 29 // अनुवावः-(हे महोदय !.) जिस किसी भी प्रकारसे इन्द्र आदि दिक्पाल वाक्य कहें, तथाऽपि मेरे कान उसके अक्षरके श्रवणमें भी बहरे हैं / जैसे--मृगी गजेन्द्रमें अयुक्त मनोवृत्ति भी कैसे करेगी? // 29 // टिप्पणी-किरन्तु = + लोट् +झिः / तदक्षरे = तासाम् अक्षरः, तस्मिन् (ष० त०)। पृषत्किशोरी = पृषत: किशोरी (ष० त० ), "पृषच्च पृषतो बिन्दो कुरङ्गेऽपि च कीर्तितः / " इत्यजपालः / द्विपाऽधिपे = द्विपानाम् अधिपः, तस्मिन् (प० त० ) / असङ्गतां = न सङ्गता, ताम् ( न०)। मनोवृत्ति मनसो वृत्तिः, ताम (ष० त०)। देवताओंके प्रणयके वाक्यकी क्या बात है, मैं उनका अक्षर भी सुनना नहीं चाहती हूं, यह भाव है। इस पद्यमें दृष्टान्त अलङ्कार है / // 29 // अदो निगव नताऽस्यया तया भुतो लगिस्वाभिहितालिरालपत् / प्रविश्य यन्मे हृदय ह्रियाऽऽह तद्विनियंदाकर्णय मन्मुखाऽध्वना // 30 //