________________ 284 नेवणीयरितं महाकाव्यम् इन्द्रः, तस्य (क० धा० ) / हंसाऽवलिमांसलश्रियः = हंसानाम् आवलिः (10 त०)। मांसम् अस्या अस्तीति मांसला, मांस भन्दसे "सिध्मादिभ्यश्च" इस सूत्र से लच् + टाप् / "बलवान्मांसलोंऽसलः" इत्यमरः / हंसाऽऽवल्या मांसला ( तृ० त०), सा श्रीर्यस्य स हंसावलिमांसलधीः, तस्य (बहु०)। बलाकया = "बलाका बिसकष्ठिका" इत्यमरः / उर्वशी आदि देवाङ्गनाओंके रहते हुए भी मानुषी मेरे ऊपर इन्द्रके अनुरागप्रकाशमें कैसे औचित्य होगा? यह भाव है / इस पबमें उपमा अलङ्कार है // 27 // पुरः सुरोणां भन केव मानवी? न यत्र तास्तत्र तु सापि शोभिका। अकानेकिननायिकाङ्गके किमारपूटाऊमरन न मियः // 28 // अन्वयः-(हे महोदय ! ) सुरीणां पुरः मानवी का इब ? भण / तु यत्र ता न, तत्र सा अपि शोभिका। अकाञ्चने अकिञ्चननायिकाऽङ्गके आरकूटाऽऽभरणेन श्रियो न किम् // 28 // ___ व्याल्या-सुरीणां = सुरस्त्रीणां, पुरः = अग्रे, मानवी = मानुषी, का इव = न काऽपि, तुच्छा इति भावः, भण = बद / तु = किन्तु, यत्र = यस्मिन् लोके, ता:=सुरस्त्रियः, न = न सन्ति, तत्र = तस्मिन् लोके, सा अपि = मानवी अपि, शोभिका = शोभमाना / अकाञ्चने = काञ्चनाभरणरहिते, अकिञ्चननायिकाऽङ्गके = दरिद्रस्त्रीशरीराऽवयवे, आरकूटाऽभरणेन =रीतिभूषणेन, श्रियो न कि = शोभा न किम् ? सुराङ्गनाविहरणपरायणस्य पुरन्दरस्य मादृशमानवीकामुकत्वं सुवर्णाऽऽभरणाया: रीतिभूषणाऽभिलषणमिव परिहासाऽति. शयास्पदमिति भावः // 28 // ____ अनुवादः-( हे महोदय ! ) देवाङ्गनाओंके आगे मानवी क्या है ? कहो / किन्तु जहाँपर देवाऽङ्गनाएँ नहीं हैं, वहाँपर मानवी भी शोभित होती है। सुवर्णके अलंकारसे रहित निर्धनकी स्त्रीके अङ्गमें पीतलके भूषणसे शोभा नहीं होती है क्या ? // 28 // टिप्पणी-सुरीणां = सुरजातीयाः सुर्यः, तासाम, सुर शब्दमे "जातेरस्त्री. विषयादयोपधात्" इस सूत्रसे ङीष् / मानवी = मनोरपत्यं स्त्री, मनु+अण् + डीप+सु / शोभिका = शोभत इति शुभ+ण्वुल ( अक) + टाप् +सु, "प्रत्ययस्थात्कापूर्वस्याऽत इदाप्यसुपः" इससे अकारका इत्व / अका-चने = अविद्यमानं काञ्चनं यस्मिस्तत्, तस्मिन् ( ननहु०)। अकिञ्चननायिकाऽङ्गके = नाऽस्ति किंचन यस्य सः अकिञ्चनः, "मयूरव्यंसकादयश्च" इस सत्रमे निपातन /