SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः 283 अनुवादः-(हे महोदय ! ) इन्द्र आदि दिक्पालों की कृपासे भी मनुष्यत्वचिह्नसे युक्त मेरे समान जनमें "तुम हमें वरण करो" ऐसी वाणी उत्पन्न होती है। अथ वा प्रभुलोग स्वाभाविक भक्तिसे युक्त जनके प्रति किस वचनसे अपने हर्षको प्रकट नहीं करते हैं ? // 26 // टिप्पणी-मानुष्यकलाञ्छने = मनुष्यस्य भावो मानुष्यकम्, मनुष्य शब्दसे "योपधाद् गुरूपोत्तमाद् वुञ्" इस सूत्रसे वुञ् (अक ) प्रत्यय / मानुष्यकं लाञ्छनं यस्य सः, तस्मिन् (बहु०) / असावि = सू+ लुङ् + त (कर्ममें)। स्वभावभक्तिप्रवणं = स्वभावेन भक्तिः (तृ० त० ), तया प्रवणः, तम् (तृ० त० ) / उगिरन्ति = उद् +ग+लट् + झिः / प्रभुलोग स्वाभाविक भक्तिवाले अपने भक्तजनको कृपालु होकर सम्मानित करते हैं, वस्तुतः मानवी मैं देवताओं के लिए योग्य नहीं हूँ, यह भाव है // 26 // अहो ! महेन्द्रस्य कथं मयोचिती सुराऽङ्गनासंगमशोभिताभृतः ? / हृदस्य हंसालिमांसलश्रियो बलाकयेव प्रबला विडम्बना // 7 // अन्वय:--( हे महोदय ! ) सुराऽङ्गनासंगमशोभिताभृतो महेन्द्रस्य हंसा5वलिमांसलश्रियो हृदस्य बलाकया इव मया प्रबला विडम्बना, कथम् औचिती अहो ! // 27 // ज्याल्या-सुराऽङ्गनासंगमशोभिताभृतः = देवाऽङ्गनासमागमशोभासम्पन्नस्य महेन्द्रस्य = मघोनः, हंसाऽऽवलिमांसलश्रियः = राजहंसपङ्क्तिसान्द्रतरशोभस्य, ह्रदम्य = महासरसः, बलाकया इव = बिसकण्ठिकया इव, प्रबला = महती, विडम्बना = परिहासः, कथ = केन प्रकारेण, औचिती = औचित्यम्, न कथमपीति भावः / अहो = आश्चर्यम् ! उर्वश्याद्यप्सरोगणे सति मयि इन्द्रस्याऽनुरागप्रकाशने कथमौचित्यं स्यादिति भावः // 27 // ___ अनुवादः-(हे महोदय !) उर्वशी आदि देवाऽङ्गनाओंके समागमसे शोभित होनेवाले देवेन्द्रकी हसपङ्क्तियोंसे गाढ शोभावाले तालाबकी बगलीके समान मुझसे बड़ी विडम्बना होगी / कैसे आचित्य होगा ? आश्चर्य है // 27 // ___टिप्पणी -सुराऽङ्गनासंगमशोभिताभृतः = सुराणाम् अङ्गनाः / प० त० ), तासां संगमः (प० त० ), तेन शोभते तच्छीलः, सुराऽङ्गनासङ्गमशोभी, सुराङ्गनासंगम+शुभ +णिनिः ( उपपद० ), तस्य भावः तत्ता, सुराऽङ्गनासंगमशोभिन् + तल + टाप् / तां विभीति सुराङ्गनासंगमशोभिताभृत् सुराऽङ्ग. नासंगमशोभिता+भृ+ क्विप् ( उपपद० ), तस्य / महेन्द्रस्य = महाश्चाऽसो
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy