________________ - नवमः सर्गः 281 स्थानमे 'व' आदेश / "तसो मत्वर्षे” इससे भसंज्ञा होनेसे जस्त्वका अभाव / "मरुतो पवनाऽमरों" इति “इन्द्रो मरुत्त्वान् मघवा" इत्यप्यमरः / ऊर्ध्वमुखेन= ऊध्वं मुखं यस्य सः, तेन ( बहु०)। नियोजितः = नि+ युज्+णिच्+क्त+ सु। इस पद्यका व्यङ्गयाऽर्थ-इस प्रकारसे मुझ-सी रूप यौवनसे सम्पन्न नारीके पास कामदेवके समान तुम्हें दूत बनाकर भेजनेवाले वरुण जलाधिप 'ल' और 'ड' के अभेदसे जडाधिप अतिमूर्ख हैं, वैसे ही-... भेजनेवाले परेतराज = प्रेतोंमें मुख्य अर्थात् अचेतन हैं। वैसे-'भेजनेवाले मरुत्वान् = वायुसमूह हैं। वैसे ही भेजनेवाले ऊर्ध्वमुख - स्थूल दृष्टिवाले हैं, विचारसम्पन्न नहीं हैं। इस पद्यमें उत्प्रेक्षा और श्लेषका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 23 // अथ प्रकाशं निभृतस्मिता सती सतीकुलस्याऽभरणं किमयसो। पुनस्तवाभावविभ्रमोन्मुखं मुखं विदर्भाषिपसम्भवा दधौ // 24 // अन्वयः-अथ सतीकुलस्य किमपि आभरणम् असो विदर्भाधिपसभवा निभृतस्मिता सती प्रकाशं पुनः तदाभाषणविभ्रमोन्मुखं मुखम् आदधे / / 24 // ग्यास्या- अथ = स्वगताऽभिधानाऽनन्तरं, सतीकुलस्य = पतिव्रतासमूहस्य, किमपि = अनिर्वाच्यम्, आभरणं = भूषणभूता, असौ = सा, विदर्भाऽधिपसम्भवा - वैदर्भी, दमयन्ती / निभृतस्मिता = गुप्तमन्दहासा, सती = विद्यमाना, प्रकाशं-सुश्राव्यं यथा तथा, पुनः भूयः, तदाभापविभ्रमोन्मुखं नलाऽऽलापविलाससम्मुखं, मुखं वदनम्, आदधे आहितवती, आबभाषे इति भावः // 24 // अनुवादः-स्वगत भाषणके अतन्तर पतिव्रताओंमें अवर्णनीय अलङ्कारस्वरूप दमयन्तीने गुप्त रूपसे मन्दहास्य कर प्रकाशरूपसे मुखको नलके साथ सम्भाषणस्वरूप विलासमें सम्मुख किया (संभाषण किया ) // 24 // टिप्पणी--सतीकुलस्य = सतीनां कुलं, तस्य ( प० त०)। विदर्भाऽधिपसम्भवा-विदर्भाणाम् अधिपः (प० त. ), तस्मात् सम्भवः (उत्पत्तिः) यस्याः = सा ( व्यधिकरण बहु.): निभृतस्मिता = निभृतं स्मितं यस्याः सा (बहु० ) / तदाभाषणविभ्रमोन्मुखं = तेन आभाषणम् (तृ० त० ), तदेव विभ्रमः ( रूपक. ) तस्मिन् उन्मुखं, तत् ( स० त० ) / आदधे = आङ्+ धा+लिट् + त ( एश)। इस पद्य में रूपक अलङ्कार है / / 24 // वृधापरीहास इति प्रगल्भता न नेति च त्वादशि वाग्विगहंगा। भक्त्वा च भवत्यनुत्तरादतः प्रवित्सुः प्रतिवाचमस्मि ते // 25 //