________________ 200 नेवधीयचरित महाकाव्यम् स्वं गतं (दि० त० ), तद् यथा तथा ( क्रि० वि० ) / स्वगतका लक्षण है"मश्राव्यं स्वगतं मतम्" ( दरूपकम् ), अश्राव्य वचनको "स्वगत" कहते हैं। "इन इन्द्र आदि लोकपालोंकी बुद्धि नीतिशून्य है, जो कि कामदेवके समान सुन्दर पुरुषको स्त्रीके पास दूत बनाकर भेजा" दमयन्तीने ऐसा सोचा // 22 // जलाधिपस्त्वामविशम्मपि पूर्व, परेतराजः प्रजिवाय स स्फुटम् / मरस्वतंव हितोऽसि निश्चितं, नियोजितश्योर्ध्वमुखेन तेनसा // 23 // अन्वयः-जलाऽधिप: मयि त्वाम् अदिशत् ध्रुवम् / स परेतराजः त्वां प्रजिषाय स्फुटम् / मरुत्त्वता एव प्रहितः असि निश्चितम्, ऊर्ध्वमुखेन तेजसा नियोजितः असि / 23 // प्याल्या- स्वगतवाक्यमेवाह- जलाऽधिपः इति / ( हे महाशय ! ) जलाधिपः = वरुणः, मयि = विषये, मां प्रतीति भावः / त्वां = भवन्तम्, अदिशत् = अनिसृष्टवान्. ध्रुवं = निश्चयेन, पनान्तरे--रूपयौवनयुक्तायां मयि मदनमनोहरं त्वां य: अतिसृष्टवान् सः-जलाऽधिपः = जडाऽधिपः = मूर्खराजः / सः = प्रसिद्धः, परेतराजः = यमः, त्वां = भवन्तं, प्रजिघाय = प्रहितवान्, स्फुटम् = असन्दिग्धम् / पक्षान्तरे-तादृश्यां मयि तादृशं त्वां यः प्रहितवान् सः परेतगजः = प्रेतमुख्यः। विवेकशुन्यत्वादचेतन इति भावः / मरुत्वता एव - इन्द्रेण एव, प्रहितः = प्रेषितः; असि = विद्यसे, निश्चितं = ध्रुवम् / पक्षान्तरे-तादृश्यां मयि तादशं त्वां प्रेपयन् मरुत्त्वान् = वातुल एव / ऊर्ध्वमुखेन तेजसा-अग्निना, नियोजितः = प्रेषितः, असि, उभंयत्र त्वमिति शेषः / पक्षान्तरे-तादृश्यां मयि तादृशं त्वां प्रेपयन् ऊर्ध्वमुखः = स्थूलदृक् एव न तु विचारक इति भावः // 23 // सानुबादः-(हे महाशय ! ) जलाधिप ( जलके स्वामी वरुण वा जड% मूखोंके स्वामी ) ने मेरे पास तुम्हें भेजा है। प्रसिद्ध परेतराज ( यमराज वा प्रेतस्वामी ) ने तुम्हें भेजा है, मरुत्वान् ( इन्द्र वा वातुल = बकवादी) ने मेरे पास भेजा है / ऊर्ध्वमुख नेज ( अग्नि वा स्थलदृष्टिवाले ) ने तुम्हें भेजा टिप्पणी-जलाधिपः-जलस्य अधिपः ( प००)। एक पक्ष में 'ल' और 'ड' के अभदौ जडाधिप। परेतराजः = परस्मिन् ( लोके ) इता इति परेताः (म० त०)। पतानां राजा ( प० त०)। मरुत्त्वता = मरुतः सन्ति यस्य स मरुत्वान्, तेन ( मरत् + मनुप् + टा), "शयः" इस सूत्रसे 'म' के