________________ 279 नवमः सर्गः टिप्पणी- मत्पथे = मम पन्था मत्पथः, तस्मिन् (ष० त०), समासाऽन्त अप्रत्यय / इयच्चिरस्य = कालके अत्यन्त संयोगमें द्वितीयाके अर्थ में अव्यय / "चिराय चिररात्राय चिरस्याद्याश्चिराऽर्थकाः / " इत्यमरः। अवदधन्ति - अव+ धा+लट् ( शतृ)+शस् / “वा नपुंसकस्य" इस सूत्रसे शतृका नुम् मागम / इन्द्रनेत्राणि = इन्द्रस्य नेत्राणि, तानि (प० त० ) / सत्वरकार्यमन्यरंत्वरया सहितं सत्वरं ( तुल्ययोग बहु० ), तच्च तत्कार्यम् (क० धा०), तस्मिन् मन्थरः, तम् ( स० त० ) / माम् = "धिक्" पदके योगमें "धिगुपर्यादिषु त्रिषु" इससे द्वितीया / परप्रेष्यगुणः परेषां प्रेष्यः (10 त०) तस्य गुणः (10 त०)। देवताओंके प्रत्युत्तरदानमें आपके विलम्ब करनेसे मेरी अदक्षता हो गई है, यह भाव है / / 21 // इदं निगद्य क्षितिभर्तरि स्थिते तयाऽभ्यधायि स्वगतं विवग्धया। अधिस्त्रि तं दूतयतां भुवः स्मरं मनो वषत्या नयनपुणव्यये // 22 // अन्वयः-क्षितिभर्तरि इदं निगद्य स्थिते अधिस्त्रि भुवः स्मरं तं दूतयता नयनपुणव्यये मनो दधत्या विदग्धया तया स्वगतम् अभ्यधायि / / 22 // व्याख्या -क्षितिभर्तरि = भूपाले नले, इदं पूर्वोक्तं वचनं, निगद्य-उक्त्वा, स्थिते - तूष्णीभूते सति, अधिस्त्रि = स्त्रियां विषये, भुवः = भूमेः, स्मरं = कामदेवं, तत्सदृशमिति भावः / तं = पुरुषं, दूतयतां = दूतं कुर्वताम् इन्द्रादीनां देवानां, नयनपुणव्यये-नीतिचातुर्यशून्यत्वे, मनः = चित्तं, दधत्या - निदधत्या, "एते देवा नीतिशून्या" इति जानन्त्या इति भावः / अत एव विदग्धया = निपुणया, तया = दमयन्त्या, स्वगतम् = अप्रकाशम्, अभ्यधायि - अभिहितम् / अहो ! बुद्धिमान्द्यमेषां देवानां यस्त्रियां कामसदृशमेतं पुरुषं नियुक्तवन्त इति भावः / / 22 // ___ अनुवादः-ऐसा कहकर राजा नल के मौन लेनेपर स्त्रीमें भूलोकके कामदेवके सदश उस पुरुषको दूत बनानेवाले इन्द्र आदि देवताओंका "ये नीतिकी चतुरतामें शून्य हैं" ऐसा विचार करनेवाली निपुण दमयन्तीने मन ही मन कहा // 25 // टिप्पणी-क्षितिभर्तरि = क्षितेः भर्ता, तस्मिन् ( 10 त०)। निगद्य - नि+गद् + क्त्वा *( ल्यप् ) / अधिस्त्रि-स्त्रियाम् इति ( विभक्तिके अर्थमें अव्ययीभाव ), "हस्वो नपुंसके प्रातिपदिकस्य" इससे हस्व / नयनपूणव्यये= निपुणस्य भावो नैपुणम्, निपुण शब्दसे "हायनान्तयुवादिभ्योऽण्" इस सूत्रसे अण् / नयस्य नैपुणं ( ष० त० ) / तस्य व्ययः, तस्मिन् (10 त०)। स्वगतं=3