SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् अन्तादेश / “वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः।" इत्यमरः / सूर्यके सात घोड़े हैं, जैसे कि "जयोऽजयश्च विजयो जितप्राणो जितश्रमः / मनोजवो जितक्रोधो वाजिनः सप्त कीर्तिताः / / " (भविष्णेत्तरपुराण, आदित्य हृदयस्तोत्र ) / ___ "हरितः सूर्यस्य" निघण्टु की इस उक्तिके अनुसार सूर्यके घोड़ोंका वर्ण हरा है / बलम् = "हसे हसने" धातु अकर्मक है, अतः, "बलम्" इस पदके अनन्तर "उद्दिश्य" इस पदका ऊह करना चाहिए / सूर्यके घोड़ोंके बलको उद्देश्य करके भीतर हंसनेवाले ऐसा अर्थ करना चाहिए। हसन्तं हस+ लट् + शतृ + अम / इस पद्य में अपह्वतिके साथ "हसन्तम्" इस पदमें "इव" के गम्यमान होनेसे प्रतीयमानोत्प्रेक्षा है और सूर्यके घोड़ोंसे नलके घोड़ेका उत्कर्ष प्रतीत होनेसे व्यतिरेक अलङ्कार है, इस प्रकार इनका अङ्गाङ्गिमाव होनेसे सङ्कर मलकार है // 61 // . सितस्विषश्चञ्चलतामुपेयुषो मिषेण पुच्छस्य च केसरस्य च / स्फुटा चलच्चामरयुग्मचिहकर निर्दवानं निजवाजिरावताम् // 62 // अन्वयः- सितत्विषः चञ्चलताम् उपेयुषः पृच्छस्य केसरस्य च मिषेण चलच्चामरयुग्मचिह्नकः स्फुटां निजवाजिराजताम् अनिनुवानम् ( तं हयं क्षितिपाकशासमः स आरुरोह) // 62 // __व्याख्या-सितत्विषः-शुक्लकान्तियुक्तस्य, चञ्चलता-चपलताम्, उपेयुषः= प्राप्तवतः, पुच्छस्य = लागूलस्य, केसरस्य च - ग्रीवावालसमूहस्य च, मिषेण%3D छलेन, चलच्चामरयुग्मचिह्नकः = बलत्प्रकीर्णकयुगललक्षणः, स्फुटां = प्रसिद्धां, निजवाजिराजताम् = स्वहयराजताम्, अनिढुवानम् = अनिषेधन्तं, प्रकटयन्तमिति भावः / (तं हयं क्षितिपाकशासनः स अरुरोह ) // 62 // अनुवादः-सफेद कान्तिवाले, चञ्चल भावको प्राप्त करनेवाले. पंछ और कन्धेके बालोंके छलसे चलते हुए दो चंवरोंके चिह्नोंसे प्रसिद्ध अपने अश्वराजत्वको प्रकट करते हुए ( उस घोड़ेपर राजा नलने आरोहण किया ) / / 62 / / ... टिप्पणी - सितत्विषः=सिता त्विट् यस्य, तस्य ( बहु०)। चञ्चलतां = चञ्चल+तल +टाप् + अम् / उपेयुषः उप + इण् + क्वसुः + ङस् / चलच्चामरयुग्सुचिह्नकः-चलत इति चलती / चल + लट् ( शतृ )+औ। चलती च ते चामरे (क० धा०), "चामरं तु प्रकीर्णकम्" इत्यमरः / चलच्चामरयोयुग्मम्
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy