________________ प्रथमः सर्गः महारथस्याज्ज्वनि चक्रवर्तिनः पराऽनपेक्षोहनायशःसितम् / रवाऽवदातांशुभिवादनोवृशां हसन्तमन्तबलमवतां रवेः // 61 // अन्वयः- अध्वनि महारथस्य चक्रवर्तिनः पराऽनपेक्षोद्वहनात् यशःसितं रदावदातांऽशुमिषात् अनीदृशां रवेः अवंतां बलम् अन्तःहसन्तम् ( तं हयं क्षितिपाकशासनः स आरुरोह ) // 61 // व्याख्या-बध्वनिमार्गे, महारथस्य - बृहत्स्यन्दनस्य, अयुतयोधिनो वा, चक्रवर्तिनः - सार्वभौमस्य, नलस्येति भावः / पराऽनपेक्षोद्वहनात् = अन्याऽश्वाडपेक्षाऽभावेन वहनाद, एकाकित्वेन धारणदिति भावः / यशःसितं = कीतिशुभ्रं, रदाऽवदातांऽशुमिषात् = दन्तोज्ज्वलकिरणच्छलात्, अनीहशाम् = अनेतादृशानां, पराऽनपेक्षोहनाऽसमर्थानामिति भावः / रवे:-सूर्यस्य, अर्वताम् अश्वानां, सप्तसंख्यकानामिति भावः / बलं = शक्तिम्, अन्तः = अन्त:करणे, हसन्तम् = उप. हसन्तम् इव स्थितम् ( तं हयं क्षितिपाकशासनः स आरोह ) // 61 // ___ अनुवादः-मार्ग में बड़े रथवाले अथवा दश हजार धनुर्धारियोंसे युद्ध करनेवाले चक्रवर्ती महाराज नलको दूसरे घोड़ोंकी अपेक्षा न रख कर ढोनेसे कीतिसे शुभ्र, दांतोंकी उज्ज्वल किरणोंके बहानेसे अन्य घोड़ोंकी अपेक्षाके बिना ढोने में असमर्थ सूर्यके ( सात ) घोड़ोंके बलको मन ही मन उपहास करते हुए ( उस घोड़ेके ऊपर महाराज नलने आरोहण किया ) // 61 / / टिप्पणी-महारथस्य = महान् रथो यस्य स महारथः, तस्य (बहु०), "आम्महतः समानाधिकरणजातीययोः" इस सूत्रसे "महत्" शब्दका आत्व / महारथ शब्दका लक्षण है "एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् / __ शस्त्रशास्त्रप्रवीणश्च विज्ञेयः स महारथः // " चक्रवर्तिनः = चक्रे ( राजमण्डले ) मुख्यत्वेन वर्तते तच्छील:चक्रवर्ती, तस्य, चक्र+वृत+णिनि+इस् / “चक्रवर्ती सार्वभौमः" इत्यमरः। 'पराऽनपेक्षोद्वहनात - न अपेक्षा अनपेक्षा' ( नन्त० ) / परेषाम् अनपेक्षा (प० त० ) / पराऽनपेक्षया उद्वहनं, तस्मात् (तृ० त०)। यशःसितं = यशसा सितः, तम् (तृ• त०)। रदाऽवदातांशुमिषात् - अवदाताश्च ते अशवः (क० घा.), "अवदात: सितो गोरोऽवलक्षो धवलोऽर्जुनः।" इत्यमरः / रदानाम् अवदातांऽशवः (प० त०)। रदाऽवदातांऽशूनां मिषं, तम्मात् (प.त० ) / अनीदृशां -न ईदशः तेषाम्, ( न० ) / अर्वताम् = "अर्वणस्त्रसावनम:" इस सूत्रसे "" 5 ने० प्र०