________________ प्रथमः सर्गः (प० त०) चिह्नानि एव चिह्नकानि, स्वार्थमें क प्रत्यय / चलच्चामरयुग्मयोचिह्नकानि, तैः (10 त० ) / निजवाजिराजतां वाजिनां राजा वाजिरामः (ष० त०), "राजाऽहःसखिभ्यष्टच्" इससे समासाऽन्त टच / वाजिराजस्य भावो वाजिराजता, वाजिराज+तल+टाप् / निजा चाऽसो वाजिराजता, ताम् (क० धा० ) / अनिळुवानं = निह्नत इति निलुवानः, नि+शुक्+ लट ( शानच् ), न निनुवानः, तम् ( न० ) इस पद्यमें अपह्नति और उत्प्रेक्षा इन दोनोंकी संसृष्टि है / / 62 // अपि विजिह्वाऽभ्यवहारपौरुषे मुखाऽनुषकायतवल्गुवल्गया। उपेयिवांसं प्रातमल्लता रयस्मये जितस्य प्रसभं गतस्मतः // 63 // अन्वयः-रयस्मये प्रसभं जितस्य गरुत्मतः द्विजिह्वाऽभ्यवहारपौरुषे अपि मुखाऽनुषक्तायतवल्गुवल्गया प्रतिमल्लताम् उपेयिवांसम् (तं हयं क्षितिपाकशासन। स आरुरोह ) / / 63 // व्याख्या-रयस्मये = वेगाहङ्कारे, प्रसभं = बलात्कारेण, जितस्य पराजितस्य, गरुत्मत:= गरुडस्य, द्विजिह्वाऽभ्यवहारपौरुषे अपि = सर्पभक्षणपुरुषाऽर्थेऽपि, मुखाऽनुषक्तायतवल्गुवल्गया = आननलग्नदीर्घमनोहररज्ज्वा, प्रतिमल्लतां प्रति द्वन्द्विताम् उपेयिवास-प्राप्तवन्तम् (तं हयं क्षितिपाकशासनः सः आरुरोह) 63 // अनुवादः- वेगके अहंकारमें बलपूर्वक जीते गये गरुड़के सर्पभक्षणरूप पुरुषाऽर्थ में भी मुख में लगे हुई लम्बी और सुन्दर लगामसे प्रतिद्वन्द्विभावको प्राप्त करनेवाले ( उस घोड़ेपर राजा नलने आरोहण किया ) // 63 // - टिप्पणी-रयस्मये = रयस्य स्मयः, तस्मिन् (ष० त० ) / "दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः / " इत्यमरः / प्रसभम् = यह क्रियाविशेषण है। गरुत्मतः = गस्तः सन्ति यस्य स गरुत्मान् तस्य ( गरुत् + मतुप् + ङस् ) / यवादिगणमें 'गरुत्' शब्दका पाठ होनेसे 'झयः" इस सूत्रले वत्व नहीं हुआ। यह शब्द योगरूढ है, "गरुत्मान्गरुडस्तायो वैनतेयः खगेश्वरः / " इत्यमरः / द्विजिह्वाऽभ्यवहारपौरुषे = द्वे जिह येषां ते द्विजिह्वाः ( बहु० ) / "द्विजितो सर्पसूचको" इत्यमरः / द्विजिह्वानाम् अभ्यवहारः (10 त• 1, स एव पौरुषं, तस्मिन् ( रूपक० / / मुखाऽनुषक्तायतवल्गुवल्गया-मुखे अनुषक्ता ( स० त० / / आयता चाऽसौ वल्गुः / क० धा० / / आयतवल्युश्चाऽसो वल्गा (क० धा० ) / मुखाऽनुषक्ता चाऽसो भायतवल्गुवल्गा, तया ( क० धा० ) / प्रतिमल्लतांप्रतिकलो मल्लः प्रतिमल्ल:, 'कुगतिप्रादयः" इस सूत्रसे समास / प्रतिमल्लस्य