________________ नवमः सर्गः 270 अन्वयः-(हे दमयन्ति ! ) ईदृशीं बहुं रसम्रवेण स्तिमितां भारती सुरेषु न सन्देशयसि / या दर्पकतापितेषु मर्पिता (सती), दावाऽदिवदाकवृष्टितां प्रयातु // 19 // ग्याल्या-ईदृशीम् = एतादृशी, लोकोत्तरामिति भावः / बहुं - प्रभूतां, रसत्रवेण = रसप्रवाहेण, स्तिमिताम् = आद्रो, भारती - वाणी, सुरेषु - इन्द्रादिदेवेषु, न सन्देशयसि = सन्देशं न करोषि / या = भारती, दर्पकतापितेषु = कन्दर्पसन्तापितेषु, सुरेविति शेषः। मर्पिता - मकविता सती, दावादितदाववृष्टितां-दावाग्निपीडितवनवृष्टिभावं, प्रयातु - प्राप्नोतु // 19 // ___ अनुवादः-(हे दमयन्ति ! ) प्रचुर रसोंके प्रवाहसे ऐसी (लोकोत्तर) आई वाणीसे तुम इन्द्र आदि देवताओंको सन्देश नहीं देती हो, जो वाणी कामदेवसे सन्तप्त किये गये देवताओंमें मेरे द्वारा कही जानेपर वनकी आमसे पीडित वनमें वष्टिके भावको प्राप्त करे // 19 // टिप्पणी-रसस्रवेण = रसस्य सबः, तेन (10 त०)। स्तिमितां = "भाद्रं साई क्लिन्नं तिमितं स्तिमित समुन्नमुत्तं च।" इत्यमरः / सन्देशयसि - सन्देकं करोषि, सन्देश शब्दसे "तत्करोति वदावष्टे" इससे णिच् होकर लट्में सिम् / दपंकतापितेषु = दर्पण तापिताः, तेषु (तृ० त०)। “कन्दर्पो दर्षकोऽ. माङ्गः" इत्यमरः / मर्पिता = मया अर्पिता (तृ० त०)। दावादितदाववृष्टिता = दावेन ( वनाऽनलेन ) * अदितः (तृ० त०)। "दवदावी . वनाऽ. रण्यवती" इत्यमरः / दावादितश्चाऽसो रावः (वनम् ), क. धा० / तस्मिन् वृष्टिता, ताम् ( स० त०.)। प्रयातु-प्र+या+लो+तिप् / इस पगमें स्वताबोंको आपकी सन्देशमयी वाणी दावाग्निसे पीडित वनमें वृष्टिके भावको प्राप्त कर, इस तरह सादृश्यमें पर्यवसानं होनेसे निदर्शना अलङ्कार पवा यह स्वरपेक्षमाऽनया निमेषमप्येष नो विलम्बते / स्था शरव्याकरले विवोकसां सवा तवाय स्वरते रतः पतिः // 20 / अन्वयः-(हे दमयन्ति ! ) एष जनः यथा यथा इह त्वदपेक्षया निमेषम् अपि विलम्बते, रतेः पतिः रुषा दिवौकसां शरव्यीकरणे तथा तथा अद्य त्वरते // 20 // व्याख्या-एषः = अतिसमीपवर्ती, जनः = स्वयम्, अहमिति भावः / यथा यथा = यावत् यावत्, इह = अस्मिन्, त्वत्समीप इति भावः, त्वदपेक्षया = त्वदनुरोधेन, "त्वदुपेक्षया" इति पाठान्तरे त्वत्कृताऽवज्ञया