________________ 274 मेवीवपरित महाकाव्य वि०) / वामानि - वामे अक्षिणी यस्याः सा वामाक्षी ( बहु० ), तत्सम्बुद्धी / माक्षिकं - माक्षिकाभिः कृतम्, मक्षिका शब्दसे "सज्ञायाम्" इस सूत्रसे अण् प्रत्यय / "मधु क्षौद्रं माक्षिकाद" इत्यमरः / बाक्षिपत् आक्षिपतीति, माइ+ लिप+ लट् ( शतृ ) + अम् / विपक्षिप+ लोट् + सिप् / कुलस्त्रियों का परपुरुषसे सम्भाषण अनुचित है यह सत्य है, परन्तु मैं परपुरुष नहीं हूँ यह भाव है / // 17 // करोषि नेमं फलिनं मम ममं विशोऽनुगृहासि न कंचन प्रभम् / स्वमित्वमासि सुरानुपासितं रसामृतस्नानपवित्रया गिरा // 18 // अन्वयः-(हे दमयन्ति ! ) मम इमं श्रमं फलिनं न करोषि ? कंचन दिशः प्रभुं न अनुगृहासि / त्वम् इत्यं रसाऽमृतस्नानपवित्रया गिरा सुगन् उपासितुम् अर्हसि // 18 // ___व्याल्या-मम = देवदूतस्य, इमम् = एतं, श्रमं = देवकार्यप्रयासं, दौत्यरूपमिति भावः / फलिनं = फलवन्तं, न करोषि ?= नो विदधासि ? कंचन - कमपि, एकमपीति भावः / दिशः = आशायाः, प्रभुं = स्वामिनं, दिक्पालमिति भावः / न अनुगृह्णासि = अनुगृहीतं न करोषि ? त्वम्, इत्यम् = एवं, रसाऽमृतस्नानपवित्रया = माधुर्यपीयूषमज्जनपूतया, गिरा = वाचा, सुरान् = इन्द्रादीन्देवान्, उपासितुं-सेवितुम्, अर्हसि = योग्या भवसि, देवपूजायां स्नातस्यैव अधिकारादिति भावः // 18 // अनुबादः-(हे दमयन्ति ! ) मेरे इस परिश्रम ( देवताओंके दौत्य ) को सफल नहीं करोगी? इन्द्र आदि किसी दिक्पालको अनुगहीत नहीं करोगी? तुम इस तरह माधुर्यरूप अमृतमें स्नान करनेसे पवित्र वाणी से इन्द्र आदि देवताओं की उपासना करनेके लिए योग्य हो // 18 // . __टिप्पणी-फलिनं = फलमस्याऽस्तीति फलिनः, तम् / फल शब्दसे “फलबर्हाभ्यामिनच्" इस वार्तिकसे इनच् प्रत्यय / रसाऽमृतस्नानपवित्रया = रस एव अमृतम् (रूपक०), तस्मिन् स्नानम् ( स० त० ), तेन पवित्रा ( तृ० त० ), तया / उपासितुम् = उप + आस् +तुमुन् / अर्हसि=अर्ह + लट् + सिप् / इस पद्यमें रूपक अलङ्कार है // 18 // सुरेषु सन्देशयसीवृशों बहुं रसत्रवेग स्तिमिता न भारतीम् / - मर्पिता वर्षकतापितेषु या प्रयातु दावादितदाववृष्टिताम् // 19 //