________________ नवमः सर्गः 203 हंसी शब्दायते / यथा शरवि शिखी निःशब्दो भवति, हंसः शमायते तथा नले तूष्णीके सति दमयन्ती वक्तुमारेभ इति भावः // 14 // ___ अनुवादः-शत्रुओंका अपकार करनेवाले नल ऐसा कहकर शरत् ऋतुके मयूरके समान चुप हो गये। तब नलके प्रत्येक पदमें सुननेके अनुरागको धारण करनेवाली दमयन्ती, शरत् ऋतुमें मयूर के नि:शब्द होनेपर मुखके समान परोंमें भी लोहित्यको धारण करनेवाली हंसीके समान बोलने लगीं / / 14 / / - टिप्पणी-अहिताऽपकारकः = अहितानाम् अपकारकः (10 त० ). शिखिपक्षमें-अहि-तापकारकः - अहीनां तापः (10 त०); तस्य कारक: (10 त० ) / शारदः = शरदि भवः, शरद् शन्दसे “सन्धिवेलातुनक्षत्रेभ्योऽण्" इससे अण् प्रत्यय / शिखी = "शिखावल: शिखी केकी" इत्यमरः / दधा = दवातीति, धा धातुसे "ददातिवधात्योविभाषा" इससे अप्रत्यय और स्त्रीत्व. विवक्षामें टाप् / इस पंद्यमें श्लेष और उपमाका सङ्कर अलङ्कार है // 14 // सुषांशुवंशाऽभरगं भवानिति भूतेऽपि नापति विशेषसंशयः / / कियत्सु मोनं वितता कियत्सु बाहमहत्यहो ! वचनचातुरो तव // 15 // अन्वयः- हे महोदय ! ) भवान् सुधांशुवंशाभरणम् इति श्रुते अपि विशेषसंशयः न अपैति / कियत्सु मोनं, कियत्सु वाक् वितता। तव वचनचातुरी महती, अहो ! // 15 // __व्याख्या--भवान्, सुधांशुवंशाऽऽभरणं = चन्द्रकुलाऽलङ्कारः, इति = एवं, श्रुते अपि = आणिते अपि, विशेषसंशयः = भेदसन्देहः, न अपति = न अपगच्छति, सामान्यतः चन्द्रवंशोटपन्नो भवानिति श्रुतेऽपि भवान् किन्नमा ? इति भेदज्ञाने सन्देहो वर्तत एवेति भावः / भवता स्वनामाऽपि कथनीयमिति तात्पर्यम् / कियत्सु ='कतिपयेषु, नामाऽदिविषयेष्विति भावः / मौनम्-उतरस्य अप्रदानं, कियत्सु = कतिपयेषु, किमयमागतोऽसीत्यादिप्रश्नेविति भाव: / वाक् = वाणी, वितता % विस्तृता, देवसन्देशप्रपञ्च रूपेति भावः / तव = भवतः, वञ्चनचातुरी = प्रतारणानिपुणता महती = वृहती, अहो = आश्चर्यम् / / 15 / / __अनुवाद:- (हे महोदय ! ) आप चन्द्रवंशके अलङ्कार हैं ऐसा सुननेपर भी विशेष बात जाननेके लिए सन्देह दूर नहीं होता है। कुछ विषयोंमें मौन और कुछ विषयोंमें आपकी वाणी विस्तृत है / वञ्चन करनेकी आपकी चतुराई बड़ी है, आश्चर्य है ! // 15 // 18 नै० न०