________________ 272 नैषधीयचरितं महाकाव्यम् अनुवाव:-( हे दमयन्ति ! ) सज्जनोंके आचारकी परम्परा ऐसी है, जो कि सज्जन अपना नाम नहीं लेते हैं / इसलिए मैं भी अपना नाम कहने के लिए उत्साह नहीं करता हूं, क्योंकि लोक आचार छोड़नेवालेकी निन्दा करता है / / 13 // टिप्पणी-महाजनाऽऽ चारपरम्परा = महान्तश्च ते जनाः (क० धा०), तेषामाचारः (प० त० ). तस्य परम्परा / प० त०)। स्वनाम =स्वस्य नाम, तत् ( प० त० ) / आददते = आङ्+दा+लट + झः / अपना नाम नहीं लेना चाहिए। इस विषयमें धर्मशास्त्रका वचन है "आत्मनाम गुरोर्नाम नामाऽतिकृपणस्य च। श्रेयस्कामो न गृहीयाज्ज्येष्ठापत्यकलत्रयोः // " अर्थात् कल्याण चाहनेवाले व्यक्तिको अपना, गुरुजनका, अत्यन्त कसका, ज्येष्ठ सन्तानका और अपनी पत्नी का नाम नहीं लना चाहिए / आचारमृचमआचारं मुञ्चतीति आचारमुक्, तम्, आचार + मुच+क्विप् ( उपपद०)+ अम् / विगायति = + + + लट् + तिप् / इस पद्यमें अर्थान्तरन्यास अलङ्कार है // 3 // अदोऽयमालप्य शिखोव शारदो बभूव तूष्णोमिहताऽपकारकः। अथाऽस्य रागस्य दधा पदे पदे वांसि हंसीर विदर्भजाऽऽददे // 14 / / अन्वयः अहिताऽपकारक: अयं शारद: गिखी इव अदः आलप्य तूष्णी बभव / अथ अस्य पदे पदे रागस्य दधा विदर्भजा. हंसी इव वचांसि आददे // 14 // ___ व्याख्या-अहितापकारकः = अमित्राऽपकर्ता, अयं = नल:, शारदः= शरत्सम्बन्धी, शिखी इव = मयूर इव, अदः = इदं वचनम्, आलप्य = उक्त्वा, तुणी बभुत्र = तुप्णीकोऽभूत् / अथ = अनन्तरम्, अस्य = नलस्य, पदे = मुप्तिङन्तम्भे, पदे = विपये, रागस्य = श्रवणाऽनुरागस्य, दधा = धरित्री, विदर्भजा = वैदभी, दमयन्ती, हंसी इव -- वरटा इव, वचांसि = वचनानि, आददे स्वीचकार, नलवाक्यसमाप्त्यनन्तरं दमयन्ती. भापितुमारेभे इति भावः / पक्षान्तरे- अहिनापकारकः = सर्वसन्तापकर्ता, शिवी = मयुरः, वर्षास्वेव गैति, शादि प्राप्तायां तु तूष्णीको भवति, तदनन्तर. पदे पदे = चरणदयेऽपि, आस्यरागम्य =आस्यस्य ( मुखस्य ) इव रागः ( लौहित्यम् ), तस्य दधा = धारिणी