________________ 204 नैषधीयचरितं महाकाव्यम् टिप्पणी- सुधोऽशुवंशाऽऽभरणं = सुधा अंशुर्यस्य सः ( बहु० ), सुधांशोवंशः (10 त० ), तस्य आभरणम् (प० त०)। विशेषसंशयः - विशेष संशयः ( स० त० ), अपैति = अप+ इण् + लट् + तिप् / मोनं = मुनेर्भावः, मुनि + अण् + सु / वितता = वि+तन्+क्त+टाप् + सु / वञ्चनचातुरी 3 चतुरस्य भावः कर्म वा चातुरी, चतुर+ध्य+ ङीष् + सुः / "हलस्तद्धितस्य। इससे 'य' का लोप / एक पक्षमें "चातुर्यम्" ऐसा रूप भी होता है / वञ्चने चातुरी ( स० त० ) / प्रस्तुत अपने नामके विषयमें आपने मोनका अवलम्बन किया, देवसन्देशके विषय में बहुत ही प्रपञ्च दिखाया, आपकी वञ्चना करनेमें चातुरी अधिक है, यह भाव है // 15 // मयाजप देयं प्रतिवाधिकं न ते स्वनाम मत्वर्णसुधामकुर्वते। परेण पुंसा हि ममाऽपि संकथा कुलाऽबलाऽऽचारसहाऽऽसनाऽसहा // 16 // अन्वयः- ( हे महोदय ! ) स्वनाम मत्कर्णसुधाम् अकुर्वते ते मया अपि प्रतिवाचिकं न देयम् / हि मम अपि परेण पुंसा संकथा कुलाऽबलाऽऽचारसहाssसनाऽसहा / / 16 // व्याख्या--स्वनाम = आत्मनामधेयं, मत्कर्णसुधां= मच्छ्रवणामऽमृतम्, अकुचैते = अविदधते, स्वनाम न कथयते इति भावः / ते = तुभ्यं, मया अपि-कुलकुमार्या अपि, प्रतिवाचिक प्रतिसन्देशनं, सन्देशोत्तरमिति भावः / न देयं = नो दातव्यम् / देवसन्देशोत्तरं न कथनीयमिति तात्पर्यम् / हि = यस्मात्कारणात्, मम अपि = कुलाऽबलाया अपि, परेण - अन्येन, अज्ञातनामधेयेनेति भावः, पुंसा = पुरुषेण, संकथा = संभाषणं, कुलाऽबलाऽऽचारसहाऽऽसनाऽसहा %3D कुलस्त्रीवृत्तसहवासाऽसमर्था, कुलस्त्रीसमाचारविरुद्धेति भावः // 16 // ___ अनुवादः-(हे महोदय ! ) अपने नामको मेरे कानोंमें अमृत न बनानेवाले ( न कहनेवाले ) आपको मुझे भी सन्देशका उत्तर नहीं देना चाहिए, क्योंकि परपुरुषके साथ संभाषण कुलस्त्रीके आचारके सहवासको नहीं सहनेवाला अर्थात् कुलस्त्री के सदाचार के विरुद्ध है / / 16 // ___टिप्पणी- स्वनाम = स्वस्य नाम, तत् (10 त०), मत्कर्णसुधां मम कर्णी (ष०. त० ), तयोः सुधा, ताम् ( स० त०)। अकुर्वते = करोतीति कुर्वन्, कृ+ लट् + ( शतृ )+ सु। न कुर्वन्, तस्मै ( नब्०)। प्रतिवाचिक = प्रतिपादनं च तत वाचिकं ( गति० ) देयम् = दा + यत् + सु / संकथा = सम्यक् कथा ( गति० ) / कुलाऽबलाऽऽचारसहाऽऽसनाऽसहा :