________________ अष्टमः सर्गः 259 चरणके अर्थका पहले के छः वाक्यार्थ हेतु हैं इस कारण वाक्यार्थहेतुक काव्यलिङ्ग अलङ्कार है, उसका "करणहरिणः" इत्यादि रूपकसे सङ्कर है। स्रग्धरा छन्द है // 106 // इति धृतसुरसार्थवाचिकननिजरसनातलपत्रहारकस्य। . सफलय मम दूतता, वृणीष्व स्वयमवषार्य विगोशमेकमेषु // 107 / / अन्वयः- ( हे दमयन्ति ! ) इति धृतसुरसार्थवाचिकस्रनिजरसनातलपत्त्रहारकस्य मम दूततां सफलय / एषु एक दिगीशं स्वयम् अवधार्य वृणीष्व // 107 / / व्याख्या इति = इत्यं, धृतसुरसार्थवाचिकसड्निजरसनातलपत्त्रहारकस्य: गृहीतदेवसमूहसन्देशवाक्यावलिस्वजिह्वातललेखाऽऽनायकस्य, मम, दूततां= दौत्यं, सफलय = सफलां कुरु, दोत्यसाफल्यरूप निर्दिशति--वृणीष्वेति / एषु = इन्द्रादिषु दिक्पालेषु, एकम् = एकतम, दिगीशं = दिक्पालं, स्वयम् = आत्मना एव, अवधार्य = निश्चित्य, वृणीष्व = वृणीथाः / / 107 // अनुवादः -- (हे दमयन्ति ! ) इस प्रकार देवसमूहके सन्देशरूप वाक्यपरम्पराको धारण करनेवाले अपने जिह्वारूप पत्त्रको लानेवाले मेरे दूतभावको आप सफल करें। इन इन्द्र आदि दिक्पालोंमें एक दिक्पालको स्वयम् निश्चय करके वरण करें // 107 / / - टिप्पणी-धृतसुरसार्थेत्यादिः = सुराणां सार्थः (10 त०)। वाचिकी चाऽसौ स्रक ( क० धा० ) / सुरसार्थस्य वाचिकस्रक (10 त० ) / धृता सुरसार्थवाचिकस्रक् येन तत् ( बहु०)। रसनाया: तलम् (ष० त० ) निजं च तत् रसनातलम् ( क० धा० ) / धृतसुरसार्थवाचिकस्रक च तत् निजरसनातलं ( क० धा० ), तदेव पत्त्रं ( लेखः ), (क० धा०) / तस्य हारकः, तस्य (10 त० ) / सफलय = सफलां कुरु, सफला शब्दसे "तत्करोति तदाचष्टे" इससे णिच होकर लोट + सिप् / दिगीशंदिश ईशस्तम् (ष० त० ) / वृणीष्व = वड+ लोट + थास् / इस पद्यमें नलके दौत्यके साफल्यका वरणरूप वाक्यार्य हेतु है अतः वाक्याऽर्थहेतुक काव्यलिङ्ग अलङ्कार है, उस अङ्गीका रसनातलमें पत्त्रका रूपण होनेसे रूपककी अङ्गतासे सङ्कर अलङ्कार है। पुष्पिताग्रा छन्द है / / 10 / / "आनन्दयेन्द्रमथ मन्मथमग्नमग्नि केलोभिरुद्धर तनूदरि ! नूतनाभिः // आसादयादितदय शमने मनोवा, नो वा यदीत्यमथ तद्वरुणं वृणीयाः // 10 // अन्वयः-हे तनूदरि ! नूतनाभिः केलीभिः मन्मथमग्नम् इन्द्रम् आनन्दय,