________________ 258 नैषधीयचरितं महाकाव्यम् निमग्नः / तव, गीताऽमृताऽब्धौ = गानसुधासमुद्रे, श्रोत्रे = अस्माकं कर्णेन्द्रिये, मग्ने, तव, तनूमञ्जरी सौकुमायें = मूर्तिपुष्पगुच्छमार्दवे, त्वक् अपि = अस्माकं स्पर्शनेन्द्रियम् अपि, मग्ना, ननु = हे सुन्दरि !, तव, श्वासाऽधिवासे = निःश्वासमारुतसौरभे, नासा = अस्माकं घ्राणेन्द्रियं, मग्ना, तव, अधरमधुनि = अधराऽमृते, रसज्ञा = अस्माकं रसनेन्द्रियं, मग्ना, तव, चरित्रेपु = चेष्टासु, चित्तम् = अस्माकं मनोरूपम् अन्तःकरणं, मग्नम्, तत् = तस्मात्कारणात्, नः = अस्माक कैश्चित्, करणहरिणः = इन्द्रियरूपम॒गः, त्वम्, वागुरा = मृगवन्धनी रज्जुः, न लम्भिता असि = न प्रापिता असि, सर्वैरपि इन्द्रियः प्रापिताऽसीति भावः / अस्माकं सर्वेन्द्रियमोहजनकं त्वद्रूपमिति तात्पर्यम् / / 106 / / ___अनुवादः हे कृशाङ्गि ! प्रत्येक रातमें स्वप्नसे प्राप्त कराई गई ( स्वप्न में देखी गई ) तुम्हारी सौन्दर्यलहरियोंमें हम लोगोंका कटाक्ष ( नेत्र इन्द्रिय ) मग्न हो गया; तुम्हारे गीतरूप अमृतसमुद्रमें श्रोत्र ( कर्ण इन्द्रिय ), तुम्हारे मूर्तिरूप पुष्पगुच्छकी सुकुमारतामें त्वक् ( चन्द्रिय ), तुम्हारे निःश्वासवायुके सौरभ ( सुगन्ध ) में नासिका ( घ्राण इन्द्रिय ), तुम्हारे अधराऽमृतमें जिह्वा ( रसना इन्द्रिय ) और तुम्हारी चेष्टाओंमें हम लोगोंका चित्त अन्तःकरण ) मग्न हो गया है, इस कारणसे हमारे किन इन्द्रियरूप मृगोंको तुमने मृगबन्धनी ( मृगपाश ) होकर नहीं फसाया है ? // 106 // टिप्पणी-तन्वङ्गि = तनूनि अङ्गानि यस्याः सा तन्वङ्गी, तत्सम्बुद्धौ ( बहु०), "अङ्गगात्रकण्ठेभ्यो वक्तव्यम्" इससे डीप् / प्रतिरजनि = रजन्यां रजन्याम् ( वीप्सामें अव्ययीभाव ) / स्वप्नेन = स्वप् + ननू+टा / देवतालोग सोते नहीं हैं अतएव उन्हें “अस्वप्न" भी कहते हैं अतः उनकी ओरसे "स्वप्नेन प्रापितायाः" यह कथन अनुचित प्रतीत होता है, परन्तु नलने अपने अनुभवका वर्णन किया है अत: अनौचित्य नहीं / गीताऽमृताऽन्धौ = अमृतस्य अन्धिः ( प० त० ), गीतम् एव अमृताऽब्धिः, तस्मिन् ( रूपक० ) / तनूमञ्जरीसौकुमार्ये = तनूरेव मञ्जरी ( रूपक० ), तस्याः, सौकुमार्य, तस्मिन् (प० त० ) / श्वासाऽधिवासे = श्वासस्य अधिवासः, तस्मिन् (ष० त० / / अधरमधुनि - अधरस्य मधु, तस्मिन् (ष० त० ) / रसज्ञा = रसं जानातीति, रस+ज्ञा+क+ टाप+सु, "रसज्ञा रसना जिह्वा" इत्यमरः। करणहरिणः = करणानि एव हरिणाः, तैः ( रूपक० ) / हमारी संपूर्ण इन्द्रियोंमें मोह उत्पन्न करनेवाला तुम्हारा सौन्दर्य है यह भाव है। इस पद्यमें चतुर्थ