________________ अष्टमः सर्गः 257 मनसः अयम्, मनस् + अण् + सु / नन्दनः = नन्दयतीति (टु) नदि+णिच् + ल्युः (अन), "नन्दनो हर्षके सुते” इति विश्वः / मनसिजतां = मनसि जायते मनसिजः, मनस् + डि+जन् +ड: ( उपपद० ) "सप्तम्यां जनेर्डः" इससे डप्रत्यय और "हल दन्तात् सप्तम्याः संज्ञायाम्" इससे अलुक / धत्तां धान्न लोट् + त / आत्मभू ( कामदेव ) शिवजीके नेत्रसे दग्ध होकर मनसिजता अर्थात् आत्मभूताको धारण करे। मनका पर्याय आत्मा भी है / "आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिषु / " इति विश्वः / धन्वी =धन्व अस्याऽस्तीति, धन्वन् + इनिः "श्रीह्यादिभ्यश्च' इस सूत्रसे इनि प्रत्यय / जैत्रभल्ल: = जैत्रा भल्ला यस्य सः (बह 0 ) / स्तात् = अस+लोट् +निस् (तातङ्) त्वन्नेत्रचवतरग फर युगाऽधीनमीनध्वजाऽङ्कः = तव नेत्रे त्वन्नेत्रे (प० त०)। अतिशयेन चञ्चन्ती चञ्चत्तरौ, चञ्चत् +तरप् + औ / चञ्चत्तरौ च सौ शफरी ( क० धा० ) / त्वन्नेत्रे एव चञ्चत्तरशफरौ ( रूपक० ) / तयोर्युगम् (10 त० ), तस्मिन् अधीनः '( स० त० ) / मीनरूपोध्वजः मीनध्वजः (मध्यमपद० समास) / त्वत्रचञ्चत्तरशफरयुगाधीन: मीनध्वज एव अङ्कः यस्य सः ( बहु० ) / कामदेव तुम्हारे नेत्रोंसे मीनध्वजवाला हो यह भाव है। इस पत्र में थासंध और रूपकका सङ्कर अलङ्कार है / स्रग्धरा छन्द है // 105 // - स्वप्नेन प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षः, - श्रोत्र गोताऽमृताऽज्यो. त्वपि ननु तनूमञ्जरोसीकुमायें / नासा श्वसाऽधिवासेऽपरमधुनि रसज्ञा, चरित्रेषु चित्तं, तनस्तन्वङ्गि ! के श्चन करगहरिण गुरा लम्भिाऽसि // ? 0 6!! अन्ना:-हे तन्वङ्गि ! प्रतिरजनि स्वप्नेन प्रापितायाः तत्र श्रीपु कटाक्षो मग्नः, तर गीताऽमृताऽन्धी श्रोत्रे ( मग्ने ), तव तन्मजरीसौकुमायें त्वक् अपि ( मग्ना) / ननु तव श्वासाऽधिवासे नासो ( मग्ना / , तव अधरमनि राज्ञा ( मग्ना ), तव चरित्रेषु चित्तं ( मग्नम् ), तन् नः कश्चित् करगहरिणः (त्वम्) वागुरा न लम्भिता असि // 106 / / व्याख्या-हे.तन्वङ्गि हे कृशाङ्गि!, प्रतिरजनि = रजन्यां रजन्या स्वप्नेन = स्वापेन कर्ता, प्रापिताया: = नीतायाः, स्वप्नदृष्टाया इति भावः / तव = भवत्याः, श्रीपु = सौन्दर्यलहरीपु. कटाक्षः = अपाङ्गदर्शनं, मग्नः = 17 न० अ०