________________ अष्टमः सर्गः 255 टिप्पणी-त्वत्पादपद्मे = तव पादौ ( 10 त० ) 'त्वत्पादौ एव पद्म, ते रूपक० ) / शरणं = "शरणं गहरक्षित्रोः" इत्यमरः / जिजीविषामः = जीव + सन् + लट् + मस् / अमरभावम् = अमरस्य भावः, तम् ( 10 त० ) / वृणीष्व "वङ् संभक्तौ" धातुसे लोट् +थास् / त्रयोदञ्चि = त्रयाम् उदञ्चतीति, अपा+ उद्+अञ्च+ णिनिः ( उपपद० )+सुः / “त्रपाकृद्वचनम्" ऐसा पाठान्तर है, उसमें पां करोतीति त्रपाकृत्, त्रपा+कृ + क्विप् ( उप० )+सु० / ऐसी व्युत्पत्ति है / स्वयम् भूखे पुरुषकी किसी धनीके प्रति अन्नदानकी प्रतिज्ञाके समान तुम्हारे आश्रयसे जीनेकी इच्छा करनेवाले हमलोगोंका भी तुम्हें अमरत्व देनेका वचन लज्जाका जनक है यह भाव है।। 103 // ___ अस्माकमस्मान्मदनाऽपमृत्योस्त्राणाय पीयूषरसोऽपि नाऽसौ / प्रसीद तस्मादधिकं निज तु प्रयच्छ पातु रदनच्छदं नः // 104 / / अन्वयः-(हे दमयन्ति ! ) अस्मात् मदनाऽमृत्योः अस्माकं त्राणाय असो पीयुषरसोऽपि न, तु तस्मात् अधिकं निजं रदनच्छदं पातुं नः प्रयच्छ, प्रसीद // 104 // व्याख्या - अमृतसेविना वः कुतो मरणसंभावना इत्यत्राऽऽह-अस्माकमिति / ( हे दमयन्ति ! ) अस्मात् = निकटस्थात्, मदनाऽपमृत्योः = कामाऽ पमरणात्, अस्माकम् = इन्द्रादीनां दिक्पालानां, त्राणाय = रक्षणाय, असौ == अयं, पीयूषरसोऽपि = अमृतरसोऽपि, न = न समर्थ इति भावः / तु = किन्तु, तस्मात् = पीयूषरसात्, अधिकम् = उत्कर्षभाज, निजं स्वकीयम्, रदनच्छदं= अधरं, पातुं = पानं कर्तुं, नः = अस्मभ्यं, प्रयच्छ = देहि, प्रसीद = प्रसन्नाभव / / 104 // ___ अनुवादः- ( हे दमयन्ति ! ). इस कामदेवरूप अपमृत्युसे हम लोगोंकी रक्षाके लिए यह अमृतरस भी समर्थ नहीं है, किन्तु उससे भी अधिक अपने अधरको पान करने के लिए हमें दो, प्रसन्न होओ // 104 // टिप्पणी- अपमृत्योः = "त्राणाय" इसके योगमें "भीत्राऽर्थांनां भयहेतुः" इससे अपादान संज्ञा होकर पञ्चमी / पीयुषरसः = पीयषस्य रसः ( 10 त० ) / "पीयूषरसाऽयनानि" ऐसा पाठान्तर है, उसमें रसस्य अयनानि ( प० त० ), पीयूषरूपाणि रसायनानि ( मध्यमपद० समास ) यह व्युत्पत्ति है / रदनच्छदं = रदनानां ( दन्तानाम् ) छदः ( अपवारकः ), तम् (10 त० ) / पातुं = पा+तुमुन / प्रगच्छ = प्र+दाण ( यच्छ )+लोट् + सिप् / प्रसीद =