________________ 254 नैषधीयचरितं महाकाव्यम् स्वयम् एव = आत्मना एव, तन्मखभागभोजि = विधुयज्ञांऽशभोक्त, भावि = भविष्यत् / सुधाचन्द्राभ्यामपि त्वदोष्ठमुखमास्वादसौन्दर्योत्कर्षेणाऽधिकतरमिति भावः / / 102 // __ अनुवादः--( हे दमयन्ति ! ) तुम्हें हम क्या दें? क्योंकि अमृतरूप अधर तुम्हारे मुखमें स्वयम् रहता है / तुम्हारा मुख चन्द्रको जीतकर स्वयम् ही चन्द्रके यज्ञके भागको भोजन करनेवाला है। टिप्पणी--ददाम = दा+ लोट + मस् / त्वदास्ये = तव आस्यं, तस्मिन् ( प० त०)। आस्यते = आस+ लट् (भांवमें )+त। त्वदाननं = तव आननम् (10 त०), विजित्य = वि+जि+क्त्वा (ल्यप ) / तन्मखभागभोजि = तस्य मखः (10 त०), तस्य भागः (10 त०), तं भुनक्तीति तच्छीलं, तन्मखभाग+ भुज् + णिनिः / उपपद० )+ सुः / हे दमयन्ति ! सुधा और चन्द्रसे भी आस्वाद और सौन्दर्य में आपके अधर और मुख अधिकतर हैं यह भाव है / इस पद्य में रूपक अलङ्कार है / उपेन्द्रवज्रा छन्द है / / 102 // प्रिये ! वृणीष्वाऽमरभावमस्मदिति त्रपोञ्चि वचो न कि नः ? / स्वत्पादपद्मे शरणं प्रविश्य स्वयं वयं येन जिजीविषामः // 10 / / अन्वयः-हे प्रिये ! येन त्वत्पादपद्म शरणं प्रविश्य वयं स्वयं जिजीविषामः, ( अतः ) “अस्मत् अमरभावं वृणीष्व" इति नः वचः' पोदञ्चि न किम् ? // 103 // व्याख्या-हे प्रिये हे दयिते !, दमयन्ति !, येन = कारणेन, त्वत्पादपद्मे = भवच्चरणकमले, शरणं = निवासाऽऽधारं, प्रविश्य = प्रवेशं कृत्वा, त्वत्पादपद्म रक्षकत्वेन प्राप्येति भावः / वयम् = इन्द्रादयो दिक्पालाः, स्वयम् = आत्मना एव, जिजीविषामः = जीवितुम् इच्छामः, अत;, अस्मत् = अस्मत्तः, अमरभावम् = अमर्त्यत्वं, वृणीव = स्वीकुरु, इति = एवंरूपं, नः = अस्माकं, वचः = वचनं, पोदञ्चि न किम् = लज्जावहं न भवति किमु ? स्वयं क्षुधितस्य जनस्य धनिकं प्रति अन्नदानप्रतिज्ञावत् अस्माकममरत्वप्रदानवचो लज्जाऽऽस्पदमिति भावः // 103 // अनुवादः-हे प्रिये ! जिस कारणसे तुम्हारे चरणकमलोंमें शरण पाकर हम लोग स्वयम् जीने की इच्छा करते हैं, अत: "हम लोगोंसे अमरत्व ले लो" ऐसा हम लोगोंका वचन लज्जाजनक नहीं है क्या ? // 103 //