________________ अष्टमः सर्गः 253 तत्पथशर्करा एव = वाणीमार्गशिलाशकलप्रचुरमृत् एव, कि = किमु / एवं च दिक्षु = आशासु, प्रथितं = प्रख्यातम्, इक्षुः = इक्षुनामकं, तत् = तृणं, तद्भङ्गिरसोत्थकच्छतृणं नु = वाणीतरङ्गितरसप्रादुर्भूताऽनूपतृणं किम्, “उत्स" इति पाठे रसोत्सः = रसप्रवाहः / तस्य कच्छतृणं नु ? / / 101 / / / ___ अनुवादः -हे कृ शाङ्गि !, जो खण्ड (खाँड ) है वह तुम्हारी वाणीका ही खण्ड है क्या ? जो शर्करा (चीनी) है वह वाणीके मार्ग की ही शर्करा (कङ्कड़) है क्या ? दिशाओं में प्रख्यात जो ईख है वह आपकी वाणी के तरङ्गित रससे उत्पन्न जलप्राय देशका तृण हैं क्या ? // 101 // टिप्पणी-कृशाङ्गि = कृशानि अङ्गानि यस्याः सा कृशाङ्गी ( बहु० ), तत्सम्बुद्धौ। खण्डः = "स्यात्खण्ड: शकले चेक्षुविकारमणिदोषयोः / " इति विश्वः / शर्करा = "शर्करा खण्डविकृतावुपला कूर्परांऽशयोः।" इति विश्वः / तत्पथशर्करा = तस्याः ( गिरः ) पन्थाः तत्पथः (10 त०), तस्मिन् शर्करा ( स० त० ) तद्भङ्गिरसोत्यकच्छतृणं = भङ्गः ( तरङ्गः ), अस्याऽस्तीति भङ्गी (भङ्ग + इनिः + सुः ) / भङ्गी चाऽसौ रसः (शृङ्गारादिग्सः उदकं च ), (क० धा०) / कच्छे तृणम् ( स० त० ) / “जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः / " इत्यमरः / भङ्गिरसात् उत्तिष्ठनीति भङ्गिरसोत्थं, भङ्गिरस + उद् + स्था+ कः+सुः / तस्याः ( गिरः) भङ्गिरसोत्थं ( 10 त० ), तच्च तत् कच्छतृणम् (क० धा० ) / हे द्रमयन्ति ! खण्ड आदि पदार्थों में तुम्हारी वाणीसे सम्बन्ध न रहता तो उनमें कैसे ऐसी मधुरता होती? यह भाव है / इस पद्यमें तीन उत्प्रेक्षाओंकी संसृष्टि है / / 101 // __ददाम कि ते ? सुधयाऽधरेण त्वदास्य एव स्वयमास्यते हि / विधु विजित्य स्वयमेव भावि त्वदाननं तन्मख भागभोजि // 102 / / अन्वयः--( हे दमयन्ति ! ) ते किं ददाम ? हि सुधया अधरेण त्वदास्ये एव स्वयम् अस्यत / त्वदाननं विधुं विजित्य स्वयम् एव तन्मखगभोजि भावि // 102 // व्याख्या-- वयम् ) ते-तुभ्यं,fi= वस्तु, ददाम-वितराम, तुम्यं दातव्यं किमपि नाऽस्तीति भावः / सुधा दातव्या इति चेत् ? तत्राऽऽह सुधयेत्यादि / हि = यतः, सुधया सुधारूपेण, अधरेण = ओष्ठेन, त्वदास्ये एव = त्वनखे एव, स्वयम् = आत्मना, अस्यते = स्थीयते / तहि यज्ञभागो दीयतामिति चेत्तत्राऽऽहविधुमिति / त्वदाननं = भवन्मुखं, विधं = चन्द्रमसं, विजित्य = पराजित्य,