________________ अष्टमः सर्गः 249 स्वर्गाज्ञां, स्वर्गसंज्ञामिति भावः / आचरामः = कुर्मः, वयं चाऽत्रव स्थास्याम इति भावः / यत्र वयं तत्रैव स्वर्ग इति तात्पर्यम् / / 96 // अनुवादः-( हे दमयन्ति ! ) तुम्हारे चित्तमें दयाका उदय हो तो स्वर्गको अलङ्कृत करो, विलम्ब करना निष्फल है। अथ वा तुम अपने जन्म स्थान भूलोकमें ही सन्तोष करती हो तो भूलोकको ही स्वर्ग बना देंगे // 96 // ____ टिप्पणी-दयोदयः = दयाया उदय: ( 10 त० ), अलङ्कुरु =अलम् + कृ+लोट / सिप् / विफलः = विगतं फलं यस्मात् सः ( वहु० ) / स्वभूमौ = स्वस्या भूमिः, तस्याम् (10 त० ) / स्वरादेशं = स्वः आदेशः, तम् (10 त० ) / आचरामः = आङ्+चर + लट् + मस् / / 96 // धिनोति नाऽस्माञ्जलजेन पूजा त्वयाऽन्वहं तन्वि ! वितन्यमाना / तव प्रसादाय नते तु मोलो पूजाऽस्तु नस्त्वत्पदपङ्कजाभ्याम् // 67 // अन्वयः-हे तन्वि ! त्वया अन्वहं वितन्यमाना जलजेन पृजा अस्मान् न धिनोति / तु तव प्रसादाय नते मौलौ त्वत्पदपङ्कजाभ्यां नः पूजा अस्तु // 97 / / व्याख्या-हे तन्वि = हे कृशाङ्गि !, त्वया = भवत्या, अन्वहम् = अनुदिनं, वितन्यमाना = क्रियमाणा, जलजेन = जलजैः, पूजा = अर्चा, अस्मान् = इन्द्रादीन् देवान्, न धिन ति = न प्रीणयति / तु =किन्तु, तव = भवत्याः, प्रसादाय = अनुग्रहसम्पादनाय, नते = नने, मौली = मस्तके, त्वत्पदपङ्कजाभ्यां = भवच्चरणपद्माभ्यां, नः = अस्माकं, पुजा - सपर्या, अस्तु = भवतु / प्रणयाऽपराधेपु त्वच्चरणताडनार्थिनो वयमिति भावः / / 97 // - अनुवादः-हे कृ शाङ्गि ! तुमसे प्रतिदिन की गई कमलोंसे पूजा हमें प्रसन्न नहीं करती है, परन्तु तुम्हें प्रसन्न करने के लिए झुके हुए मस्तकमें तुम्हारे चरणकमलोंसे हम लोगोंकी पूजा हो // 97 // टिप्पणी-अन्वहम् अहः अहः ( वीप्सा अव्ययीभाव ), "अनश्च" इससे समासाऽन्त टच प्रत्यय / वितन्यमाना = वितन्यत इति, वि+ तन+ लट ( कर्म में ) ( शानच् ) + टाप् + सुः / जलजेन = जले जातं जलज, तेन, "सप्तम्यां जनेर्ड:". इस मूत्रसे डप्रत्यय, जल + जन् + ड ( उपपद० ) + टा। "जात्याख्यायामे कस्मिन्बहवचनमन्यतरस्याम्" इस सूत्रसे जाति में एकवचन भी। धिनोति = धिवि + लट + तिप / प्रसादाय = तादी में चतुर्थी / त्वत्पदपङ्कजाभ्यां = पदे पङ्कजे इव ( उपमित० ), तव पदपङ्कजे, ताभ्याम् ( प० त० ) /