________________ 250 प्रेमके अपराधोंमें हमलोग आपके चरणकमलोंसे ताडन पानेके लिए अभिलाष करते हैं यह भाव है / / 97 // स्वर्णवितीर्णः करवाम वामनेत्रे ! भवत्या किमपासनासु / अङ्ग ! स्वदङ्गानि निपीतपीतादणि पाणिः खलु याचते नः // 98 // अन्वयः-हे वामनेत्रे ! भवत्या उपासनासु वितीर्णैः स्वणः किं करवाम ? ( किन्तु ) अङ्ग ! निपीतपीतादर्पाणि त्वदङ्गानि नः पाणि: याचते खलु // 98 // व्याख्या-हे वामनेत्रे = हे सुन्दरनेत्रे कुटिलनेत्रे वा, भवत्या = त्वया, उपासनासु = पूजासु, वितीर्णः = समर्पितः, स्वर्णः = सुवर्णदक्षिणाभिः अथ वा सुवर्णकमल: किं, करवाम = कुर्याम, हेमाऽद्रिवासिनामस्माकं सुवर्णेन किं प्रयोजनमिति भावः / किन्तु, अङ्ग = हे दमयन्ति !, निपीतपीतादर्पाणि = निवारितहरिद्रागर्वाणि, "निपीतपीतदर्पाणि" इति पाठे निवारितसुवर्णादिगर्वाणि इत्यर्थः / तादृशानि त्वदङ्गानि = भवच्छरीराऽवयवान्, नः = अस्माकं, पाणिः = हस्तः, याचते = प्रार्थयते, खलु = निश्चयेन // 98 // ___ अनुवादः-हे सुन्दर नेत्रोंवाली अथ वा हे कुटिल नेत्रोंवाली ! पूजाओं में तुमसे समर्पित सुवर्णरूप दक्षिणाओंसे वा सुवर्णकमलोंसे हम लोग क्या करेंगे? किन्तु हे दमयन्ति ! हरिद्रा ( हल्दी ) के गर्वको पान करनेवाले तुम्हारे अङ्गोंको हमारा हाथ प्रार्थना करता है / / 98 // टिप्पणी-वामनेत्रे - वामे नेत्रे यस्याः सा, तत्सम्बुद्धी ( बहु० ) / “वामी वल्गुप्रतीपौ द्वौ" इत्यमरः। वितीर्णः = वि + तु + क्तः + भिस्। करवाम = कृ + लोट् + मस् / निपीतपीतादर्पाणि = पीताया दर्पः (10 त०), "निशाऽऽ. ख्या काञ्चनी पीता हरिद्रा वरणिनी।" इत्यमरः / निपीत: पीतादर्पः यस्तानि. तानि ( बहु ) / "निपीतपीतादणि" इस पाठान्तरमें निपीत: पीतानां (सुवर्णा दिद्रव्याणाम् ) दर्पो, यस्तानि ( बहु 0 ), ऐसी व्युत्पत्ति करनी चाहिए / त्वदङ्गानि = तव अङ्गानि, तानि ( प० त ) सुवर्णपर्वत ( सुमेरु ) पर रहने. वाले हमलोग तुममे समर्पित सुवर्णोसे क्या करेंगे ? हरिद्राके गर्वको मिटानेवाले तुम्हारे अङ्गोंको हमारे हाथ प्रार्थना करते हैं यह भाव है / / 98 / / वयं कलादा इव दुर्विदग्धं त्वद्गोरिमद्वि दहेम हेम / प्रसूननाराचशराऽऽनेन सहैकवंशप्रभव८ ! बभ्रु // 99 // अन्वयः -प्रसूननाराचशराऽऽसनेन सह एकवंशप्रभव८ ! वयं कलादा इव त्वद्गौरिमस्पद्धि दुर्विदग्धं व हेम दहेम / / 99 //