________________ 244 नैषधीयचरितं महाकाव्यम् एकैकमेते परिरभ्य पीनस्तनोपपोडं त्वयि सन्दिन्ति / त्वं मूच्र्छता नः स्मरभिल्लशल्य दे विशल्योषधिल्लिरेधि / / 90 / / अन्वयः-(हे दमयन्ति ! / एते एककं पीनस्तनोपंपीडं परिरभ्य त्वयि सन्दिशन्ति - "स्मरभिल्लशल्यः मूर्च्छतां नः मुदे त्वं विशल्यौषधिवल्लि: एधि" // 90 // व्याख्या-एते = इन्द्राऽऽदयो देवाः, एककं = प्रत्येकमेव, पीनस्तनोपपीडं = स्थूलकुचपीडापूर्वकमिति भावः / परिरभ्य = आलिङ्गय, त्वयि = भवत्यां विषये, सन्दिशन्ति = वाचिकं कथयन्ति / किं तदित्याह -- त्वमिति.। स्मरभिल्लशल्यः= कामाऽन्त्यजविशेषबाणैः, मूच्र्छतां = मुह्यता, नः = अस्माकं, मुदे = प्रीतये, त्वं = भवती, विशल्यौषधिल्लि : = विशल्यकरणी लता, एधि = भव // 90 / / अनुवादः-(हे दमयन्ति ! ) ये इन्द्र आदि दिक्पाल प्रत्येक ही स्थूल कूचोंको पीडित करके आलिङ्गन कर आपको सन्देश देते हैं--'कामदेवरूप भिल्ल ( अन्त्यजविशेष ) के बाणोंसे मूच्छित होनेवाले हम लोगोंकी प्रीतिके लिए तुम विशल्य ( बाणको दूर करनेवाली ) औषधलता बनो // 90 // टिप्पणी- एककम् = एकम् एकम् “एक बहब्रीहिवत्" इस सूत्रसे बहुव्रीहिवद्भावसे सु का लोर, ( क्रि० वि०)। पीनस्तनोपपीडं = पीनौ च तौ स्तनी (क० धा०), "पीनपीघ्नी तु स्थूलपीवरे" इत्यमरः / पीनस्तनयोः उपपीड्य पीनस्तनोपपीडम्, पीनस्तन -उपपद और 'उप' उपसर्ग इनसे युक्त पीड धातुसे "सप्तम्यां चोपपीडरुधकर्षः" इस सूत्रसे णमुल प्रत्यय / परिरभ्य = परि+ रम् + क्त्वा ( ल्यप् ) / सन्दिशन्ति = सं+ दिश+लट + झिः / स्मरभिल्लशल्य. = स्मर एव भिल्ल: (रूपक०), तस्य शल्यानि, तैः (प० त० ), मच्छंतां = मूच्र्छन्तीति मूच्र्छन्तः, तेषाम, मूर्छ+ लट् (शत)+आम् / विशल्यौपधिवल्लि = विगतं शल्यं यया सा ( बहु० ), सा चाऽर्मा ओषधिः ( क० धा० ). तस्या वल्लिः (प० त०)। एधि - अस् + लोट् + सिप्, "वसोरेद्धावभ्यासलोपश्च" इससे सकारके स्थानमें एकार, "हुझल्भ्यो हेधिः" इससे 'हि' के स्थान में 'धि' / इस पद्यमें रूपक अलङ्कार है / 90 // स्वकान्तिमस्माभिरयं पिपासन मनोरथऽऽश्वासनयकयैव / निजः कटाक्षः खलु विप्रलभ्यः कियन्ति याद्धण वासराणि // 99 // अन्वयः -- ( हे दमयन्ति ! ) त्वत्कान्ति पिपासन् अयं निज: कटाक्षः