________________ अष्टमः सर्गः 243 अभी इस विदर्भदेशकी भूमिको अपने चरणोंके अर्पणरूप अनुग्रहका स्थान बनाया है // 88 // - टिप्पणी-त्वदर्थेन = त्वम एव अर्थः त्वदर्थस्तेन ( रूपक० ), मनोभूशरदावदाहे = मनोभुवः शराः ( प० त० ), त एव दावः ( रूपक० ), तस्य दाहः, तस्मिन ( प० त० ) / निमज्जयद्भिः = नि + मस्ज+णिच् + लट् + शतृ + भिस् / पादाऽर्पणाऽनुग्रहभूः = पादयोः अर्पणम् ( प० त० ), स एव अनुग्रहः ( रूपक० ), तस्य भूः ( प० त० ) / क्रियते = कृ+लट् ( कर्म में ) +त / इन्द्र आदि दिक्पाल आपके लिए अपनी प्रियाको विरहिणी बनाकर विदर्भ में आ गये हैं यह भाव है / इस पद्य में रूपक अलङ्कार है / / 88 / / ____ अलङकृताऽऽपन्नम्होविभागैरयं जनस्तरमरैर्भवत्याम / __अवापितो जङ्गमलेख्यलक्षनों निक्षिय सन्देशमयाऽक्षराणि // 81 / / - अन्वय -- हे दमयन्ति ! ) अलङ्कन'ऽऽसन्नमहीविभाग: तैः अमरः अयं जनः भवत्यां सन्देशमयाऽक्षराणि निक्षिप्य जङ्गमलेख्यलक्ष्मीम अवापितः / / 89 // व्याख्या -अलकृताऽऽसनम हीविभागः = भूषितनिकट भूप्रदेशः, तैः = पूर्वोक्तः, अमरः = इन्द्रादिभिः, अयं : सन्निकृष्टस्थः, जनः अहमित्यर्थः / भवत्यांत्वयि विषये. सन्देशमयाऽक्षराणि = सन्देशरूपवाक्यानि, निक्षिप्य = अर्पयित्वा, जङ्गमलेख्यलक्ष्मी-चरिष्णुपत्नशोभाम, अवापित:-प्रापितः / तेषामिन्द्राऽऽदीनां दिक्पालानामहं सन्देशहरत्वेन आयातोऽस्मीति भावः / / 89 / / . अनुवाद:-हे दमयन्ति ! निकट भूप्रदेशको भूषित करनेवाले उन इन्द्र आदि दिक्पालोंने मुझे आपके प्रति सन्देशरूप वाक्योंको सौंपकर चल पत्त्रकी शोभाको प्राप्त कराया है / / 89 // टिप्पणी- अलकृताऽऽसन्नमहीविभागः = मह्या विभागः (प० त० , अलङ्कृत आसन्नो महीविभागो यैस्ते, तैः ( बहु. ) / सन्देशमयाऽक्षराणि = सन्देशा एव सन्देशमयानि, सन्देश + मयट ( स्वार्थ में ) + अस् / सन्देशमयानि च तानि अक्षराणि, तानि (क० धा० ) / निक्षिप्य = नि + क्षिप+क्त्वा ( ल्यप् ) / जङ्गमलेख्यलक्ष्मी = जङ्गमं च तत् लेग्यम् (क० धा० ), तस्य लक्ष्मीः ताम् (ष. त• ) / अवापित: अव + अप्+णिच् + क्त: + सुः / मैं उन इन्द्र आदि दिक्पालों का सन्देश लेकर दुतके रूप में आपके पास आया है यह अभिप्राय है / / 89 //