________________ अष्टमः सर्गः 245 अस्माभिः कियन्ति वासराणि यावत् एकया मनोरथाऽऽश्वासनया एव विप्रलभ्यः खलु ? भण // 91 // ___ व्याख्या-अथ षोडशभिः पद्यः सन्देशमेवाह - त्वदित्यादि, त्वत्कान्ति = भवत्सौन्दर्याऽमृतं, पिपासन् = पातुम् इच्छन्, अयम् = एषः, निजः = स्वकीयः, अस्मदीय इति भावः / कटाक्षः = अपाङ्गदर्शनम्, अस्माभिः = देवैः, कियन्ति=3 कति, वासराणि = दिनानि, यावत्, कियद्दिनपर्यन्तमिति भावः / एकया = मुख्यया, मनोरथाऽऽश्वासनया एव = अभिलाषप्राप्तिसान्त्वनया एव, विप्रलभ्यःप्रतारणीयः, खलु = निश्चयेन, भण = कथय / कालयापना नो विधेया, दर्शनाs. भिलाषिणो वयमनुकम्पनीया इति भावः / / 91 / / अनुवादः-(हे दमयन्ति ! ) तुम्हारे सौन्दर्यरूप अमृतको पान करने की इच्छा रखनेवाले इस अपने कटाक्षको हम लोग कितने दिनोंतक मुख्य अभिलाषप्राप्तिकी सान्त्वनासे ही प्रतारण करते रहें ? कहो // 91 // टिप्पणी-त्वकान्ति = तव कान्तिः, ताम् (10 त० ) / पिपासन् = पातुम् इच्छन्, पा+सन् + लट ( शतृ )+सुः / वासराणि यावत् = अत्यन्त संयोगमें द्वितीया। कालयापन मत करो, दर्शनाभिलाषी हमलोगोंपर अनुकम्पा करो यह भावाऽर्थ है / / 91 // निजे सृजाऽस्मासु भुजे भजन्त्यावादित्यवर्ग परिवेषवेषम् / प्रसीद निर्वापय तापमङ्गरनङ्गलीलालहरीतुषारः / / 92 // अन्वयः--( हे दमयन्ति ! ) निजे भुजे आदित्यवर्ग च अस्मासु परिवेषवेष भजन्त्यो सृज / प्रसीद। अनङ्गलीलालहरीतुषारः अङ्गः तापं निर्वापय / / 92 // व्याख्या--निजे = स्वकीये, भुजे = बाहू / आदित्यवर्गे च = सुरसमूहे, सूर्यसमूहे च, अस्मासु = इन्द्रादिपु, परिवेषवेषं = सूर्यपरिध्याकारं, भजन्त्यो = आश्रयन्त्यो, सृज = कुरु, आलिङ्गेति भावः। आदित्ये च परिवेषः ( परिधिः ) युक्त एवेति भावः / प्रसीद = प्रसन्ना भव / अनङ्गलीलालहरीतुषारः मदनविहारोमिशीतलः, अङ्गः-देहाऽवयवैः, तापं सन्तापं, निर्वापय शमय / / 92 // अनुवादः- ( हे दमयन्ति ! ) तुम अपनी भुजाओं का आदित्यसमूह अथ वा देवसमूह हमलोगों में परिवेषके आकारवाली बनाओ ( आलिङ्गन करो ) / प्रसन्न होओ। कामदेवके विहारको तरङ्गोंसे शीतल अपने अङ्गोंसे हमारे सन्तापको ठण्डा करो // 92 //