________________ अष्टमः सर्गः 241 अन्वयः-( हे दमयन्ति ! ) अथ अनङ्गशौर्याऽनलतापदुःस्थैः हरितां मरुद्भिः सपत्नीभवदुःखतीक्ष्णः स्वदारनासापथिकः मरुद्भिः समं प्रतस्थे // 86 // व्याख्या-अथ = अनन्तरम्, अनङ्गशौर्याऽनलतापदुःस्थः = कामविक्रमाऽ. नलसन्तापाऽस्वस्थः, हरितां = दिशां, पालकैरिति शेषः, मरुद्भिः = देवैः, इन्द्रादिदिक्पालैरिति भावः / सपत्नीभवदुःखतीक्ष्णः = सपत्नीजन्यकष्ट तीव्रः, स्वदारनासापथिक:=आत्मपत्नीनासिकापान्थः, मरुद्भिः = वायुभिः, समं = सह. प्रतस्थे = प्रस्थितम् / शच्यादिभिरिन्द्रादिपत्नीभिः सापत्न्यदुःखात् दीर्घमुष्णं च निःश्वसितमिति भावः / / 86 // अनवादः-(हे दमयन्ति ! ) तब कामदेवके पराक्रमरूप अग्निके सन्तापसे अस्वस्थ दिक्पाल इन्द्र आदि देवताओंने सपत्नी ( सौत ) से उत्पन्न दुःखसे तीव्र अपनी पत्नीकी नासिकाके पथिक वायु ( दीर्घ और उष्ण निःश्वासों ) के साथ प्रस्थान किया // 86 // टिप्पणी-अनङ्गशौर्याऽनलतापदुःस्थः =अनङ्गस्य शौर्यम् (ष० त० ), स एव अनल: ( रूपक० ), तस्य तापः (10 त० ) / तेन दुःस्थाः , तः (तृ० त०)। मरुद्धिः = "मरुतो पवनाऽमरौ" इत्यमरः / सानीभवदुःख तीक्ष्णः = समानः पतिः यस्याः सा सपत्नी ( बहु० ), "नित्य सपन्यादिषु" इस सूत्रसे डीप, नकार और समानके स्थानमें "स" भाव / सपल्या भवम् (त. त० ), स्वस्य दारा: (10 त०), "भार्या जायाऽथ भूम्नि दाराः" इत्यमरः / स्वदाराणां नासा: (10 त० ) नासु पथिका: तैः ( स० त०)। मरुद्भिः = "समम्” इस पदके योगमें तृतीया / प्रतस्थे = प्र+स्था+लिट् ( भावमें ) +त ( एश् ) / शची आदि इन्द्र आदिकी पत्तियोंने आगामी सापल्यदुःखसे दीर्घ और उष्ण निःश्वास छोड़ा यह भाव है / इस 'पद्यमें सहोकि अलङ्कार है / उपेन्द्रवज्रा छन्द है / / 86 // अपास्तपाथेयसुधोपयो स्वच्चुम्बिनैव स्वमनोरथेन / क्षुधं च निर्वापयता तृषं च स्वादीयसाध्वा गमितः सुखं तैः // 87 // - अन्वयः-(. हे दमयन्ति ! ) आस्तपाथेयसुधोपयोग: तैः क्षुधं तृषं च निर्वापयता स्वादीयसा त्वच्चुम्बिना स्वमनोरथेन एव अध्यासुखं गमितः / / 87 / / व्याख्या-अपास्तपाथेयसुधोपयोगः = परित्यक्तसम्बलरूपाऽमतोपयोगः, तः = इन्द्रादिभिर्दिक्पालः, क्षुधं = बुभक्षा, तृषं = तृष्गां, पिपासां च, 16 नै• अ.