________________ 240 नैषधीयचरितं महाकाव्यम् अनुवादः - ( हे दमयन्ति ! ) सफल अस्त्रस्वरूप आपको पाकर तीन लोकोंके अलङ्कारस्वरूप उन इन्द्र, अग्नि, यम और वरुण देवोंमें मन्दाऽन्धतासे उच्छङ्खल चाञ्चल्यवाले कामदेवके इस प्रकार पराक्रमका स्वेच्छाचार रह रहा है // 84 // टिप्पणी-जमोघं = न मोघं तत ( नञ्० ) / अवाप्य = अव+आप+ क्त्वा ( ल्यप् ) / मदान्धताऽनर्गलचापलस्य = मदेन अन्धता ( तृ० त० ) / अविद्यमानम् अर्गलं यस्य तत् (नबह.) / अनर्गलं चापलं यस्य सः (बहु०) / मदान्धतया अनर्गलचापल:, तस्य ( तृ० त० ) त्रिलोकीतिलकेषु = त्रयाणां लोकानां समाहारः त्रिलोकी ( द्विगुः ), तस्याः तिलकानि, तेषु ( ष. त० ) / विक्रमकामचारः = विक्रमस्य कामचारः (10 त०)। इस पद्य में रूपक अलङ्कार है // 4 // सारोऽथ धारेव सुधारसस्य स्वयंवरः श्वो भविता तवेति / सन्तर्पयन्ती दमयन्ति ! तेषां श्रुतिः श्रुती नाजुषामयासीत् // 85 / / अन्वयः ---अथ हे दमयन्ति ! तव स्वयंवरः एत्रो भविता इति श्रुतिः सुधारसस्य सारः धारा इव सन्तर्पयन्ती नाकजुषां श्रुती अयासीत् / / 85 // व्याख्या - अथ = अनन्तरं हे दमयन्ति = हे भैमि !, तव = भवत्याः, स्वयंवरः = स्वयंवरोत्सवः, श्वः = भाविनि दिवसे, भविता = भविष्यति, इति = एतादृशी, श्रुतिः = वार्ता, सुधारसस्य = अमृतरसस्य, सारः = श्रेष्ठांशभूता, धारा इव = प्रवाह इव, सन्तर्पयन्ती-प्रीणयन्ती, नाकजुपां = स्वर्गस्थितानाम् , इन्द्रादिदिक्पालानामिति भावः / श्रुती कणौँ, अयासीत् = प्राप / / 85 / / / __ अनुवादः-हे दमयन्ति ! तब आपका स्वयंवर कल होगा ऐसा वृत्तान्त अमृतरसके सारस्वरूप प्रवाहके समान तृप्त करता हुआ स्वर्ग में रहनेवाले इन्द्र आदि दिक्पालोंक कानोंमें पहुँचा / / 85 // टिप्पणी-श्रुतिः = "श्रुतिः श्रोत्रे अथाऽऽम्नाये वार्तायां श्रोत्रकर्मणि।" इति विश्वः / सुधारसस्य = सुधाया रसः, तस्य ( 10 त० , "सारोत्थधारेव" ऐसा पाठान्तर है, उसमें सारोत्था चाऽसौ धारा ( क० धा० ), सुधारसस्य सारोत्थधारा इव अर्थात् अमृतरसके सारसे उत्पन्न प्रवाहके समान यह अर्थ है / सन्तपयन्ती = सं+ तृप्+णिच् + लट् ( शतृ ) + डीप् + सुः / नाकजुषां= नाकं जुषन्त इति नाकजुषः, तेषाम्, नाक+जुष् + क्विप ( उप० ) आम् / अयासीत् = या + लुङ्न-तिप // 85 // . समं सपत्नीभवदुःखतोष्णः स्वदारनासःपथिकैमरुद्भः। अनङ्गशौर्याऽनलतापदुःस्थैरथ प्रतस्थे हरितां मरुद्भिः // 8 //