________________ अष्टमः सर्गः न्यस्तं ततस्तेन मणालदण्डखण्डं बभासे हदि तापभाजि / तच्चित्तमग्नर्मदनस्य बाणः कृतं शतच्छिद्रमिव क्षणेन // 83 // अन्वयः - (हे दमयन्ति !) ततः तेन तापभाजि हृदये न्यस्तं मृणालदण्डखण्ड तच्चित्तमग्न: मदनस्य बाणः क्षणेन शतच्छिद्रं कृतम् इव बभासे / / 8.3 / / व्याख्या--ततः = तदनन्तरम् अपि, तेन = वरुणेन, तापभाजि = मदनतापयुक्ते, हृदये = वक्षःस्थले, न्यस्तं = स्थापितं, तापशान्त्यर्थमिति भावः / मृणालदण्डखण्डं = बिसकाण्शकलं, तच्चित्तमग्नः = वरुणहृदयस्थितेः, मदनस्पकामस्य, बाणैः = शरैः, धणेन = अल्पकालेन, शतच्छिद्रम् = बहुरन्ध्र कृतम् इव = विहितम् इव, प्रतिकूलाऽऽचरणरीषाच्छतधा प्रणीतमिवेति भावः / बभाते = शुशुभे / कामवाणैरुणहृदयं जर्जरीकृतमिति भावः / / 82 / / अनुवादः -- ( हे दमयन्ति ! ) तब वरुणत कामसन्तप्त अपने हृदय में रक्खा गया मृणालदण्डका खण्ड उनके हृदयमें प्रहत कामदेवके बाणोंसे थोड़े समय में सैकड़ों छेदोंसे युक्तके समान शोभित हो रहा है / / 83 // टिप्पगो-तापभाजि = तापं भजतीति तापभाक्, तस्मिन्, ताप + भज्+ ण्विः (उपपद०)+डि / न्यस्तं = नि+ अस् + क्तः + सुः / मृणाल दण्डखण्डं = मृणालस्य दण्ड: ( प० त० तस्य खण्डम् (10 त० ) / तच्चित्तमग्नः = तस्य चित्तं (प० त०, तस्मिन् मग्नाः , तैः ( स० त० ) / क्षणेन = "अपवर्ग तृतीया" इससे तृतीया। शतच्छिद्रं = शतं छिद्राणि यस्य तत् / बहु० ) / बभासे = भास् + लिट् + त ( एश् ) / कामदेव के बाणोंसे वरुणका हृदय जर्जर हो गया है यह भाव है, इसमें उत्प्रेक्षा अलङ्कार है // 83 // इति त्रिलोकोतिलकेषु तेषु मनोभुवो विक्रमकामचारः / अमोघमस्त्रं भवतो वाप्य मदाऽधताऽनगल चापलस्य // 4 // अन्वयः-(हे दमयन्ति ! ) भवतीम् अमोघम् अस्त्रम् अवाप्य मदाऽन्धताऽनर्गलचापलस्य मनोभुव: त्रिलोकीतिलकेषु तेषु इति विक्रमकामचार: ( अस्ति ) // 84 // ___ व्याख्या-भवती = त्वाम् एव, अमोघं = सफलम्, अस्त्रम् = आयुधम्, अवाप्य = प्राप्य, स्थितस्यति शेषः / मदाऽन्धताऽनर्गलचापलस्य = गर्वान्ध्योच्छृङ्खलचाचव्यस्य नोभुः = कामदेवस्य. त्रिलोकीतिलकेषु = त्रिभुवनभूषणेषु, तेषु = इन्द्राऽग्नियमवरुणेषु, इति = इत्थं, विक्रमकामचार:-पराक्रमस्वेच्छाचारः, अस्तीति शेषः // 84 //