________________ अष्टमः सर्गः 237 टिप्पणी—समलम्भनकौतुकिन्या: = समालम्भने कौतुकिनी, तस्याः ( स० त० ) प्रजिघाय = प्र+ हि + लिट + तिप् / णल ), "हेरचडि" इस सूत्रसे कुत्व / वरुणने तुम्हारे लिए उस समय अपने चित्तको भेजा जब कि गया हुआ पथिक लौटकर नहीं आता है ऐसे वाक्यसे "नन्दन्ति न निवर्तन्ते चित्रास्वात्योर्गता नराः / " ऐसे ज्योतिषशास्त्रके वचनसे वह समय चित्रा वा स्वाती नक्षत्र प्रतीत होता है। पान्थः = पन्थानं गच्छतीति, पथिन् शब्दसे "पन्थो ण नित्यम्' इस सूत्रसे पन्य आदेश और ण प्रत्ययका नियातन / वरुणका चित्त आपमें ही आनन्दपूर्वक विहार करता है, लोटकर नहीं आता है यह तात्पर्य है। इस पद्य में भी ओज गुण है / / 80 / / तथा न तापाय पयोनिधोनामश्वामुखोत्थः क्षुधितः शिखावान् / / निजः पतिः सम्प्रति वारिपाऽपि यथा हृदिस्थः स्मरतापदु:स्थः // 8 // अन्वयः -- ( हे दमयन्ति ! ) तथा क्षुधितः अश्वामुखोत्थः शिखावान् पयोनिधीनां तापाय न भवति यथा स्मरतापदुःस्थः निजः पतिः हृदिस्थः वरिपोऽपि तापाय ( भवति // 1 // व्याख्या -- तथा = तेन प्रकारेण, क्षुधित:-त्रुभुक्षितः, अश्वामुखोत्थ: बडवा. मुखोत्थः, शिखादान = अग्निः, वडवाऽग्निरिति भावः / पयोनिधीनां = समु. द्राणां, तापाय - संतापाय, न भवति = नो विद्यते, यथा = येन प्रकारेण, स्मरतापदुःस्थ: = कामदाहाऽस्वस्यः, निगः = वकीयः, पतिः = स्वामी, वना इति भावः हृदिस्थ: = चित्तस्थः, स्मर्यमाण एवेति भावः। वारिपोऽपि = जलरक्षकोऽपि, सन्, तापाय = सन्तापाय, भवति / तथा साक्षात्कुक्षिस्थोऽपि वडवाऽग्निर्न तापयति यथा कामसन्तप्तः निजस्वामी वरुणः स्मृतः सन् तापयतीति भावः // 8 // . अनुवादः - ( हे दमयन्ति ! ) उस प्रकार भूखा वडवाग्नि भी समुद्रोंको तापकारक नहीं होता है जिस प्रकार कामदेवके सन्तापसे अस्वस्थ अपने स्वामी जलरक्षक वरुण स्मरण करनेसे तापकारक होते हैं / / 81 / / टिप्पणी-धितः = क्षुध् + क्तः, वसतिक्षुधोरिट्" इस सूत्र से इट आगम / अश्वान वात्यः = अश्वाया: उवायाः) मुखम् प० त०), तस्मात् उत्तिष्ठतीति. अश्वामुग्नु + उद + स्था + : (उपपद०)। शिखावान् शिखा+ मतुप + भुः / पोनिधीनां = पयमा निधयः, तेपाम् ( प० त० : / स्मरताय. दुःस्थः = स्मरस्य ताप: (10 त० , तेन दुःस्थ: : तृ० त० / / हृदिस्थः = हृदि