________________ 235 अष्टमः सर्गः प्रताप एव ज्वलनः ( रूपक० ) / स्मरस्य प्रतापज्वलनः तस्मिन् (10 त०)। जुहाव =+लिट+तिप् ( णल ) / यमराज भी आपके वियोगमें अधीर हो रहे हैं यह भाव है / इस पद्यमें ओज गुण है / / 77 // . तं दह्यमानेरपि मन्मथचं हस्तैरुपास्ते मलयः प्रवाल: / कृच्छेऽप्यसौ नोज्झति तस्य सेवां सदा यहाशामवलम्बते यः॥ 78 // __ अन्वयः-(हे दमयन्ति ! ) मलयः मन्मथैधं तं दह्यमानः अपि प्रवाल: हस्तैः उपास्ते / य: सदा यदाशाम् अवलम्बते; असौ कृन्छे अपि तस्य सेवां न उझति // 78 // . व्याख्या --मलयः = मलयपर्वतः, मन्मथैवं = कामाऽग्निकाष्ठं, तं = यम, दह्यमानः अपि-जाज्वल्यमानः अपि, प्रवाल: मल्लवः एव, हस्तः करैः, उपास्ते सेवते, तस्य शीतोपचारमावरतीति भावः / युक्तं चैतदित्याह - य इति / यः = जनः, सदा = सर्वदा, यदाशां = यदिशा, यदनुरागं च, अवलम्बते = आश्रयते, असो = जनः, कृच्छे अपि = कष्टे अपि, तस्य = जनस्थ, सेवा = परिचर्चा, न उज्झति न त्यजति, यो यमुपजीवति तस्य तत्सेवा विपद्यपि कर्तुमुचितेति भावः / / 78 / / अनुवादः-(हे दमयन्ति ! ) मलय पर्वत कामदेवके इन्धनरूप यमराजको अत्यन्त जलते हुए पल्लबल्ल हाथोंसे सेवा करता है। जो सर्वदा जिसकी दिशा वा अनुराग का अवलम्बन करता है, वह कष्ट पड़ने पर भी उसकी सेवा नहीं छोड़ता है / / 78 // टिप्पणी-मन्मथैधं = मन्मयस्य एवः, तम् (प. त०) / "काष्ठं दार्विन्धनं त्वेधः" इत्यमरः / उपास्ते = अ+ आम्+लट् + त / यदाशां = यस्य आशा, ताम् ( प० त०), "आशा तृष्णादिगोः स्त्रियाम्" इत्यमरः / कृच्छे = "स्यात्कटं कृच्छमाभीरम्" इत्यमरः / जो जिसका उसजीवी है उसे विपत्ति में भी उसकी सेवा करनी चाहिए यह भाव है / अर्थान्तरन्यास अलङ्कार है / / 78 // स्मरस्य कीत्येव सितोकृतानि तद्दोःप्रतापरिव तापितानि / अङ्गानि धत्ते स भवद्वियोगात् पाण्डुनि चण्डबरजजराणि // 79 // अन्वयः- हे दमयन्ति ! ) स भवद्वियोगात् पाण्डनि चण्डज्वरजर्जराणि स्मरस्य की] सितीकृतानि इव तद्दो:प्रतापः तापितानि इव अङ्गानि धत्ते / / 79 / / व्याख्या—सः - यमः, भवद्वियोगात् = वाद्वरहात्, पाण्डुनि = पाउडु. राणि, चण्डज्वरजर्जराणि = तीव्रज्वरविशीर्णानि, स्मरस्य = कामस्य, कीर्त्या