________________ 234 नैषधीयचरितं महाकाव्यम् टिप्पणी-स्मरेन्धने = स्मरस्य इन्धनं, तस्मिन् ( 10 त० ) / शैवलवल्लिचित्रा = शवलस्य वल्लिः (10 त० ) तया चित्रा ( तृ० त० ), संवर्तिका = "संवर्तिका नवदलम्" इत्यमरः / चेतो. वपावकस्य = चेतसि भवः ( स० त०), चेतोभव एव पावकः, तस्य ( रूपक० ) / धूमाऽऽविला = धूमेन आविला (तृ० त० ), कीलपरम्परा - कीलानां परम्परा ( प० त० ) / “वह्नयोर्खालकीलो" इत्यमरः / चकास्ति = चकासृ+ लट् + तिप्। अग्निने कामसन्तापकी शान्तिके लिए अपनी छातीपर शैवल ( सेवार ) की लताके साथ कमलका नया पत्ता रख दिया, उनमें शैवललता अग्निकी धूमपतितके समान और कमलका नया पत्ता अग्निज्वालाके समान प्रतीत होता है यह भाव है / इस पद्यमें उत्प्रेक्षा अलङ्कार हैं / / 76 / / पुत्री सुहद्धन सरोरुहाणां,यत्प्रेयसी चन्दनवासिता दिक / धेयं विभुः सोऽपि तवैव हेता: स्मरप्रतापज्वलने जुहाव // 77 / / ___ अन्वयः- हे दमयन्ति ! ) येन सरोरुहाणां सुहृत् पुत्री, चन्दनवासिता दिक यत्प्रेयसी, स विभुः अपि तव एव हेतोः धैर्य स्मरप्रतापज्वलने जुहाव / / 7 / / व्याख्या- अथ यमस्य विरहाऽवस्थां वर्गयति-पुत्रीति / येन = जनेन, यमेनेति भावः / सरोम्हाणां = कमलानां, सुहृत् = मित्रं, विकासकत्वादिति भावः, सूर्य इत्यर्थः, पुत्री = पुत्रवान्, एतेनाऽभिजन उक्तः ! चन्दनवासिता = श्रीखण्डद्रुमसुरभिता, दिक् = दिशा, दक्षिणा दिगिति भावः / यत्प्रेयसी = यस्य ( यमस्य / प्रेयसी / प्रियतमा), एतेन भोगतम्पत्तिरुक्ता / सः = तादृशः, विभुः अपि = प्रभुः अपि, यम इत्यर्थः / तव एव = भवत्या एव, हेतोः = कारणात, धर्यं = स्वधीग्तां, स्मरप्रतापज्वलने = कामसन्तापाऽग्नो, जुहाव == हुतवान् / यमोऽपि त्वद्वशो जातः धैर्य चोत्सृष्टवानिति भावः // 77 // अनुवादः - / हे दमयन्ति ! ) कमलोंके मित्र ! विकासक ) सूर्य जिनसे पुत्रवान् हैं, चन्दनोंसे सुगन्धित दिशा ( दक्षिण दिशा ) जिसकी प्रियतमा है ऐसे प्रभु यमराजने भी आपके ही कारणसे अपने धैर्यको कामदेवके प्रतापरूप अग्निमें हवन कर दिया है / / 77 // ___ टिप्पणो- सरोव्हाणां = सरसि रोहन्तीति सरोरुहाणि, तेषाम्, सरस् / म्ह + कः / उपपद० ) आम् / पुत्री = पुत्रः अस्याऽस्तीति, पुत्र+ इनिः+सुः / चन्दनवासिता = चन्दनर्वासिता (तृ त.)। यत्प्रेयसी = यस्य प्रेयसी ( प० त० ) / तव हेतोः = “षष्ठी हेतुप्रयोगे" इससे षष्ठी। स्मरप्रतापज्वलने =