________________ अष्टमः सर्गः 231 व्याख्या (हे दमयन्ति ! ) पञ्चबाणः = कामः, त्वद्गोचरः = त्वद्विषयः, त्वाम् एव लक्ष्यीकृत्य इति भावः / तम् = अग्निं, सन्ताप्य = अतितरां तापयित्वा, तथा = तेन प्रकारेण, विनीतं = शिक्षितं, करोति = विदधाति, खलु = निश्चयेन / यथा = येन प्रकारेण, सः = अग्निदेव:, स्वयम् = आत्मना, स्वादिततप्तभूयः - अनुभूतताप:, भूयः = पुनः, परम् = अन्यं, न सन्तापयिता: न सन्तापयिष्यति, स्वयमनुभूतदुःखः परमात्मदृष्टान्तेन न दुःखाकरोतीति भावः / / 72 // अनुवादः-(हे दमयन्ति / ) कामदेव आपको लक्ष्य करके अग्निदेवको सन्तप्त करके इस तरह शिक्षित करता है जैसे वे स्वयं सन्तापका अनुभव कर फिर दूसरेको सन्तप्त नहीं करेंगे // 72 / / टिप्पणी-पञ्चबाणः = पञ्च वाणा यस्य सः ( बहु० ) / त्वद्गोचरः = त्वं गोचरो यस्य सः (बहु०)। सन्ताप्य = सं+तप+ णिच्+क्त्वा (ल्यप् ) / स्वादिततप्तभूयः = तप्तस्य भावः तप्तभूयम्, “भुवो भावे" इससे क्यप् (तप्त+ भू+क्यप् + सुः)। स्वादितं तप्तभूयं येन सः (बहु० ) / सन्तापयिता = सं+ तप+ णिच् + लुट+तिप् / स्वयम् दुःखको अनुभव करनेवाला पुरुष अपने दृष्टान्तसे दुसरेको दुःखित नहीं करता है यह भाव है। कामदेव अग्निको अत्यन्त पीडित कर रहा है यह तात्पर्य है / / 72 // . अदाहि यस्तेन शाबाण: पुरा पुराऽरेनयनाऽऽलयेन / स निदहस्तं भवदक्षिवासी न वैरशुद्धरधुनाऽधमणः // 73 // अन्वयः- हे दमयन्ति ! ) यो दशाऽर्द्धवाणः पुरा पुराऽरेः नयनाऽऽलयेन अदाहि, सः अधुना भवदनिवासी ( सन् ) तं निर्दहन् वैरशुद्धः अधमर्णः न / / 3 / / व्याख्या -- यः, दशार्द्धबाणः = पञ्चशरः, कामदेव इत्यर्थः / पुरा = पूर्वकाले, पुराऽरेः = त्रिपुरारे:, हरस्य, नयनाऽऽलयेन = नेत्राश्रयेण अग्निनेत्यर्थः / अदाहि = दग्धः / सः = दशार्द्धवाणः, कामः, अधुना = इदानीं, भवदक्षिवासी 3 त्वन्नेत्रनिष्ठः सन्, तम् = अग्निं, निर्दहन = सन्तापयन्, वैरशुद्धेः = विरोधप्रतीकारात् हेतोः, अधमर्णः = ऋणी, न = नो वर्तते / हरनेत्राऽग्निदग्धः कामः सम्प्रति भवन्नेत्रांश्रयेण अग्नि सन्ताप्य वरनिर्यातनादृणी नाऽस्तीति भावः / / 73 ! - अनुवादः-- ( हे दमयन्ति ! ) जो कामदेव पहले महादेवके नेत्रमें रहनेवाले अग्निसे दग्ध हुआ था, वह इस समय आपके नेत्रमें रहते हुए अग्निको जलाकर शत्रुताका बदला लेनेसे ऋणी नहीं है // 73 //