SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः .. अनुवादः - ( हे भद्रे ! ) मन्दाकिनीकी कमलिनियाँ प्रत्येक वसन्त ऋतुमें इन्द्रके कामसन्तापकी शान्ति के लिए वार वार मृणालतक उखाड़ी जाती हुई हेमन्त ऋतुमें कुछ अनुराग करती हैं / / 69 / / ___ टिप्पणी - नाकनदीनलिन्यः = नाकस्य नदी (ष० त० ), तस्या नलिन्यः (50 त० ) / अनङ्गतापप्रशमाय अनङ्गेन तापः (तृ० त०), तस्य प्रशमस्तस्मै (10 त० ) / आमृणालं = मृणालात् आ ( अभिविधिमें अव्ययीभाव ) / कदर्यमाना: - कुत्सिता अर्थाः कदर्थाः ( गति० ), 'को: कत्तत्पुरुषेऽचि" इस सूत्रसे 'कु' के स्थानमें कत् आदेश। कदर्थ्यन्ते इति कदर्थ्यमानाः, कदर्थ शब्दसे "तत्करोति तदाचष्टे" इससे णिच् होकर लट् ( कर्ममें ), उसके स्थानमें शानच् +टाप् + जस् / वरं='देवाढते वरः, श्रेष्ठे त्रिषु, क्लीब मनाविप्रये / " इत्यमरः / वहन्ताम् = वह + लोट् +झ / स्वरितकी इत्संज्ञा होनेसे आत्मनेपद // 69 // दमस्वसः ! सेयमुपैति तृष्णा जिष्णोर्जगत्यग्रिमलेख्यलक्ष्मीम् / - दृशां यदन्धिस्तव नाम दृष्टित्रिभागलोभाऽतिमसौ बिति // 70 // अन्वयः-हे दमस्वसः ! जिष्णोः सा इयं तृष्णा जगति अग्रिमलेख्यलक्ष्मीम् उपति, यत् दृशाम् अब्धिः असौ तव दृष्टित्रिभागलोभाति विति नाम // 70 // व्याख्या --हे दमस्वसः = हे दमयन्ति :, जिप्णो: = इन्द्रस्य, सा, इयम् = एषा, तृष्णा = आशा, जगति = लोके, अग्रिमलेख्यलक्ष्मीम् = आदिमलेखनीयवस्तुशोभाम् अग्रगण्यतामिति भावः / उपति = प्राप्नोति, अपूर्वत्वादिति भावः / कुत: ? यत् = यस्मात्, दृशां नेत्राणाम्, अब्धिः = समुद्रः, सहस्रलोचन इति भावः, असौ = इन्द्रः, तव = भवत्याः, दृष्टिात्रभागलोभाऽति = नेत्रतृतीयभाग तृष्णापीड़ा. बिभर्ति = धत्ते, सहस्रनयनोऽगन्द्रस्तव नेत्रतृतीयभागदर्शनं ( कटाक्षवीक्षणम् ) कामयत इति भावः, नाम = खलु // 70 // __ अनुवादः .... हे दमयन्ति + इन्द्रकी यह तृष्णा लोकमें आदिम लेखविषयकी शोभा ( अग्रगण्यता ) को प्राप्त करती है, जो कि नेत्रके समुद्र ( हजार नेत्रों. वाले ) इन्द्र आपके नेत्रके तृतीय भाग ( कटाक्षनिरीक्षण ) के लोभकी पीड़ाको धारण कर रहे हैं // 70 // टिप्पणी-दमस्वसः = दमस्य स्वसा, तत्सम्बुद्धी (10 त० ) / जिष्णो:"जिष्ण वर्षभः शक्रः" इत्यमरः / अग्रिमलेख्यलक्ष्मीम् = अग्रे भवम् अग्रिमम्, अग्र शब्दसे "अग्रादिपश्चाड्डिमच्” इस वार्तिकसे डिमच् प्रत्यय / अग्रिमं च
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy