SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् है / इस पद्यमें कल्पवृक्षोंके प्रवालोंके दारिद्रयमें सम्बन्ध न होनेपर भी सम्बन्धकी उक्तिसे अतिशयोक्ति अलङ्कार है / / 67 // - रवंगुणाऽऽस्फालभवः स्मरस्य स्वर्णाथकों बधिरावभताम्। गुरोः शृणोतु स्मरमोहनिद्राप्रबोधदक्षणि किमक्षराणि ? // 68 // - अन्वयः- ( हे भद्रे ! / स्वर्णाथकौँ स्मरस्य गुणाऽऽस्फालभवः रवैः बधिरौ अभूताम, गुरोः स्मरमोहनिद्राप्रबोधदक्षाणि अक्षराणि शृणोतु किम् ? // 68 // ___ व्याख्या-- स्वर्णाथकों = इन्द्र श्रोत्रेन्द्रिये, स्मरस्य = कामदेव य, गुणाssस्फालभवैः = मौर्वीघट्टनोत्पन्नः, रवैः = टङ्कारः, बधिरौ = एडौ, अभूताम् = अभवताम् / एवं बाधिर्ये सति, गुरोः = वृहस्पतेः, स्मरमोहनिद्राप्रवोधदक्षाणि = कामाविवेकस्वापजागरणसमर्थानि, अक्षराणि = वाक्यानि, शृणोतु किम् ? = आकर्णयतु किम् = न शृणोत्येवेति भावः / भवद्विरहमोहाऽन्धमिन्द्रं वृहस्पतिरपि बोधयितुं न समर्थ इति भावः / / 68 // . अनुवादः- ( हे भद्रे ! ) इन्द्रके कान कामदेवके प्रत्यञ्चाको खींचनेसे उत्पन्न टङ्कारों से बहरे हो गये हैं, अतः वे अपने गुरु वृहस्पति के कामसे उत्पन्न मोहनिद्रा. को हटाने में समर्थ वाक्योंको सुनेंगे क्या ? / / 68 // टिप्पणी-स्वर्णाथस्य = स्वः नाथः, तस्य (प० त० ) "पूर्वपदात्संज्ञायामगः" इससे णत्व / गुणाऽऽस्फालभवः = गुणस्य आस्फालनं (प. त० ), तस्माद् भवः (प० त०)। स्मरमोहनिद्राप्रबोधदक्षाणि = स्मरेण मोहः ( तृ० त०), स एवं निद्रा ( रूपक० ), तस्याः प्रबोध: ( ष० त० ), तस्मिन् दक्षाणि ( स० त० ), तानि / आपके विरहके मोहसे पीडित इन्द्रको वृहस्पति भी प्रबोध नहीं कर सकते हैं यह भाव है।। 68 / / अनङ्गतापप्रशमाय तस्य कदव॑माना मुहुरामणालम् / मधो मंधी नाकनदीनालन्यो वरं वहन्तां शिशिरेऽनुरागम् / / 66 // अन्वयः- ( हे भद्रे ! ) नाकनदीनलिन्यो मधौ मधौ तस्य अनङ्गतापप्रशमाय मुहुः आमृणालं क र्थ्यमानाः शिशिरे अनुरागं वरं वहन्ताम् / / 69 / / .: व्याख्या- नाकनदीनलिन्यः = स्वर्गनदीकमलिन्यः. मधौ मधौ = वसन्ते वसन्ते, प्रतिवसन्तम् / तस्य = इन्द्रस्य, अनङ्गतापप्रशमाय = कामसन्तापशान्त्य, मुहुः = वारं वारम्, - आमृणालं = मृणालपर्यन्तं. कदीमाना: = उत्पीड्यमानाः सत्यः, 'शिशिरे = हेमन्ततौं, स्वप्रतिकूलेऽपि, अनुरागं = प्रीति, वर = मनाप्रिये, वहन्तां = धाग्यन्ताम् // 69 // ": "ST .
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy