________________ अष्टमः सर्गः 227 टिप्पणी-गिरिशप्रसादः = गिरिशस्य प्रसादः (10 त० ), अनङ्गता = अविद्यमानानि अङ्गानि यस्य सः अनङ्गः ( नब्बहु० ), तस्य भावः, तत्ता, अनङ्ग+तल् + टाप+सुः / अभेद्यं = न भेद्यम् ( नञ्०)। स्यात् = अस् + विधिलिङ् + तिप् / तुदतः = तुदतीति तुदन्, तस्य, तुद + लट् ( शतृ ) + ङस् / स्मरस्य = "अधीगर्थदयेशां कर्मणि" इस सूत्रसे कर्ममें षष्ठी / “अहह = अहहे. त्यद्भुते खेदे" इत्यमरः / कामदेवके अङ्ग होते तो इन्द्र उसे अवश्य वज्रसे मार डालते यह भाव है / इस पद्यमें रूपक अलङ्कार है // 66 // धृतातेस्तस्य भवहियोगान्नानाशय्यारवनाय लूनः। अप्यन्यदारिद्रयहराः प्रवालर्जाता दरिबास्तरवोऽमराणाम् // 67 // अन्वयः-( हे भद्रे ! ) अन्यदारिद्रयहरा अपि अमराणां तरवः भवद्वियोगात् धृताऽधृतेः तस्य नानाऽऽर्द्रशय्यारचनाय लूनः प्रवालः दरिद्रा जाताः / / 67 / / व्याख्या-अन्यदारिद्रयहरा अपि = अपरदरिद्रतानाशका अपि, अमराणां देवानां, तरवः = वृक्षाः, कल्पवृक्षा इति भावः / भवद्वियोगात् = त्वद्विरहात् हेतोः, धृताऽघृतेः = धैर्यरहितस्य, तस्य = इन्द्रस्य, कामसन्तप्तस्येति शेषः / नानाऽऽर्द्र शय्यारचनाय = बहुविधशिशिरशयननिर्माणाय, लनः = अवचितः, प्रवाल: = पल्लवः, दरिद्राः = रिक्ताः, जाताः = संवृत्ताः, तथाऽपीन्द्रसन्तापो नाऽपगत इति भावः / / 67 // अनुवादः-(हे भद्रे ! ) दूसरेके दारिद्रयको हटानेवाले देवताके वृक्ष ( कल्पवृक्ष ) आपके वियोगसे धैर्यरहित इन्द्रकी अनेक शीतल शय्याओंकी रचनाके लिए तोड़े गये पल्लवोंसे दरिद्र (रिक्त ) हो गये हैं // 67 // टिप्पणी-अन्यदारिद्रयहराः = अन्येषां दारिद्रयम् (10 त० ) तत् हरन्तीति, "हरतेरनुद्यमनेऽच्" इस सूत्रसे अच् / अन्यदारिद्रय+हृन् + अच् (उपपद० )+जस् / भवद्वियोगात् = भवत्या वियोगः, तस्मात् (ष० त०), "सर्वनाम्नो वृत्तिमात्रे वद्भावः” इससे पुंवद्भाव / धृताऽधृतेः = न धृतिः ( न.), धृता अधतिर्येन सः, तस्य ( बहु० ) / धृतिका अर्थ धैर्य और सन्तोष भी है / इस प्रकार धृताऽधृतिका अर्थ हुआ अधीर अथ वा असंतुष्ट ( अप्रसन्न ), यहाँ दोनों अर्थ हो सकते हैं। नानाऽर्द्रशय्यारचनाय = आर्द्राश्च ताः शय्याः (क० धा.), नाना च ता आर्द्रशय्याः (क० धा० ) / तासां रचनं, तस्मै (ष० त० ) / औरोंकी दरिद्रता हटानेवाले कल्पवृक्ष भी आपके विरहसे सन्तप्त इन्द्रकी आर्द्रशय्याओंको बनानेके लिए तोड़े गये प्रवालोंसे दरिद्र हो गये यह भाव