________________ प्रथमः सर्गः पुरुषके प्रमाणसे अधिक तथा निरन्तर चलनेवाले खुरोंके अग्रभागोंसे घुड़शालके मध्यभागको विदारित करनेवाले घोड़े को नल के पास ले आये / / 57 // टिप्पणी-विभूषितं =वि+भूष+क्तः ( कर्म में ) / पौरुषाऽधिकं-पुरुषस्य भावः पौरुषं, पुरुष+ अण, युवादिगणमें पठित होनेसे अण् / जवके पक्षमें यह व्युत्पत्ति है / मानके पक्ष में-पुरुषः प्रमाणमस्य पौरुषं, "पुरुषहस्तिभ्यामण च" इससे अण् / पौरुषात् अधिकः, तम् (प० त०)। अजस्रचञ्चल:= अजस्र ( यथा तथा ) चञ्चलाः, तैः ( सुप्सुपा० ) / खुराऽञ्चल:= खुराणाम् अञ्चलाः, तः ( ष० त• ), क्षोदितमन्दुरोदरं =मन्दुराया उदरम् (10 त० ) / "वाजिशाला तु मन्दुरा।" इत्यमरः / क्षोदितं मन्दुरोदरं येन सः, तम् ( बहु० ) / उपाहरन् = उप-उपसर्गपूर्वक "हृन हरणे" धातुसे ल+शि / इस पद्यमें वृत्यनुप्रास और छेकोऽनुप्रासको संसृष्टि अलंकार है // 57 // .. अथाऽन्तरेणाऽवगामिनाऽध्वना निशीथिनीनाथमहः सहोदरः। निगालगाद्देवमणेरिवोत्थितविरचितं केशरकेशरश्मिभिः // 58 // अन्वयः- अब निशीथिनीनाथमहःसहोदरः निगालगात् देवमणेः आन्तरेण अवटुगामिना अध्वना उत्थितः इव केशरकेशरश्मिभिः विराजितम् ("तं हयं क्षितिपाकशासनः स आरुरोह' इति चतुःषष्टितमश्लोकस्थः पदैः सम्बन्धः)॥५८॥ ...' अथ अश्ववर्णनप्रसङ्गे सप्तभिः कुलकमाह अथेति / व्याख्या-अथ = अश्वोपहाराऽनन्तरं, निशीथिनीनाथमहःसहोदरः= चन्द्रकिरणसदृशः, शुक्लरिति भावः / निगालगात = गलोद्देशस्थात्, देवमणिः =देव-- मणिनामकदक्षिणावर्तात्, आन्तरेण-कण्ठमध्यवर्तिना, अवटुगामिना-कृकाटिकापर्यन्तगतेन, अध्वनामार्गेण, उत्थितः इवउद्गतः इव, स्थितरिति शेषः / तादृशः केशरकेशरश्मिभिः केशररूपचिकुरकिरणः, विराजितंशोभितम् ( तं=तादशं, हयम् अश्वं, क्षितिपाकशासनः = भूमहेन्द्रः, सः = नल:, आरुरोह - आरूढवान्, इति चतुःषष्टितमश्लोकस्थः पदैः सम्बन्धः, एवं परत्राऽपि ) // 58 // अनुवाद:-तब घोड़े को लाने के अनन्तर सफेद ) गलेके निकटवर्ती देवमणिनामक दक्षिण आवर्तसे कण्ठके बीचमें रहनेवाले कृकाटिका तक गये हुये मार्गसे उठे हुएके समान चन्द्रकिरणों के सदृश केशररूप केशोंकी किरणोंसे शोभित / उस घोड़े के ऊपर नल सवार हुए // 58. टिप्पणी - निशीथिनीनाथमहःसहोदरैः = निशीथ: ( अर्धरात्रः) अस्याः अस्तीति निशीथिनी ( रात्रिः), निशीथ शब्दसे "अत इनि ठनो" इस सूत्रसे