SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् यानम्, वाहनमानेतुं, गमनाय वा, निदेशकारिणः = आशाकारिणो जनान्, आदिदेश = आज्ञापयामास // 56 // ___ अनुवाद:-तब शरीरकी शोभासे कामदेवको तिरस्कृत करनेवाले नलने अपने रहस्यके जानकार मित्रोंके साथ शहरके निकटस्थ बगीचेको देखनेके लिए वाहन लानेके लिए कर्मचारियोंको वाज्ञा दी / / 56 // टिप्पणी-श्रिया = "हेतो" इससे तृतीया / भरिसतमत्स्यकेतनः = मस्स्यः केतनं ( चिह्नम् ) यस्य सः ( बहु०)। "भसितमस्यलाञ्छनः" "भन्सितमीनकेतना" ऐसे पाठान्तरोंमें भी अर्थ में भेद नहीं है / “मदनो मन्मयो मारः प्रद्युम्नो मीनकेतनः" इत्यमरः / स्वरहस्यवेदिभिः = रहसि ( एकान्ते ) भवं रहस्यम्, रहस्+यत् / स्वरहस्यं विदन्तीति तच्छीलाः, तैः, स्वरहस्य+विद् + णिनिः+भिस् (उपद०)। वयस्यैः = वयसा तुल्या वयस्याः, तः "वयस्" शब्दसे "नौवयोधर्म०" इत्यादि सूत्रसे यत् प्रत्यय। "समम्" इस पदके योगमें तृतीया। पुगेपकण्ठोपवनं = पुरस्य उपकण्ठः (10 त०), "उपकण्ठाऽन्तिकाऽभ्यर्णाऽभ्यग्रा अप्यभितोऽव्ययम् / " इत्यमरः / पुरोपकण्ठे उपवनं, तत ( स० त० ) "ईक्षिता" इस तन् प्रत्ययान्तपदके योगमें "कर्तृकर्मणोः कृति" इस सूत्रसे कर्ममें षष्ठीकी प्राप्ति थी,पर "न लोकाऽव्ययनिष्ठाखलर्थतनाम्" इससे निषेध हुआ है। ईक्षिताईक्षत इति; ईक्ष+तन् / यानाय = "क्रियार्थोपपदस्य च कर्मणि स्थानिनः" इस सूत्रसे चतुर्थी / निदेशारिणः निदेवं कुर्वन्तीति तच्छीलाः, तान् निदेश + + णिनिः ( उपपद.)। आदिदेशबाट+दिश + लिट् + ति। इस पथमें उपमा अलङ्कार है // 56 // अमी ततस्तस्य विभूषितं सितं नवेऽपि मानेऽपि च पौराविकम् / . उपाहरन्नश्वमजन चालः खुराबल: बोदितमन्दुरोदरम् // 7 // अन्वयः-ततः अमी तस्य विभूषितं सितं जवे अपि मोने अपि पौरुषाऽधिकम् अजस्रचञ्चलः खुराऽञ्चलः क्षोदितमन्दुरोदरम अश्वम् उपाहरन् / / 57 // ___व्याख्या - ततः आदेशनाऽनन्तरम, अमी निदेशकारिणो जनाः, तस्य = नलस्य विभूषितम् = अलङ्कृतं, सितं = श्वेतवर्ण, जवे अपि = वेगे अपि, माने अपि = प्रमाणे अपि, पौरुषाऽधिकं - पुरुषप्रमाणाऽतिरिक्तम् एवं च अजस्रचञ्चलः = निरन्तरचपलः, खुराऽञ्चलः = शफाऽग्रभागः, क्षोदितमन्दुरोदरं = विदारितवाजिशालामध्यम्, अश्वं = हयम्, उपाहरन् = उपानीतवन्तः // 57 / / अनुवाद:-तब आज्ञाकारी भृत्य अलङ्कृत, सफेद वेग और प्रमाणमें में
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy