________________ प्रथमः सर्गः गृहन इति शेषः / संसदि-समायां, यदा = यस्मिन् समये, अनङ्गचिह्न विना = स्तस्मादिकामलक्षणं विना, आसितुम् = उपवेष्टुं, नो शशाक-न समर्थो बभूव / तदा तस्मिन् समये, क्षणं = चिरकालं यावत्, आरामविहारकैतवाद उपवन क्रीडाच्छलात्, निर्जनं = जनरहितं, देशं = स्थानं, निषेवितुम् = आश्रयितुम् , इयेष - इष्टवान्, लज्जापरिहारार्थमिति शेषः / / 55 // अनुवादः-नल प्रयत्न करनेपर भी सभामें जब काम लक्षणके बिना रहनेको समर्थ नहीं हुए, तब कुछ समय तक बगीचे में क्रीडाके बहानेसे उन्होंने निर्जन स्थानका आश्रय लेनेके लिए इच्छा की / / 55 // टिप्पणी-यत्नवान् यत्नः यस्याऽस्तीति यस्नवान्, “यस्न" शाब्दसे 'तदस्याऽस्स्यस्मिन्निति मतुप्" इस सूपसे मनुप्, 'म' कारके स्थानमें "मादुपधायाश्च मतोर्वोऽयवादिभ्यः" इससे वकार आदेश / संसदि-"समज्या परिषद्गोष्ठी सभा. समितिससद / " इत्यमरः / अनङ्गविहूं विना = अविद्यमान नि अङ्गानि यस्य सः अनङ्गः ( नञ् बहु० ) / अनङ्गस्य चिह्न, तत् (10 त० ), "विना" इस पदके योगमें "पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्" इससे तृतीया,पञ्चमी और द्वितीया होती है, यहाँपर द्वितीया / आसितुम् आस+तुमुन् / शशाक-शक+ लिट+तिप् / क्षणं "कालाऽऽवनोरत्यन्तसंयोगे" इस सूत्रसे द्वितीया, “निर्व्यापारस्थिती कालविशेषोत्सवयोः क्षणः" इत्यमरः / "आरामविहारकैतवात-आरामस्य विहारः (ष० त०), "आरामः स्यादुपवनम्" इत्यमरः / आरामविहारस्य कैतवं, तस्मात् (ष. त० ) "कपटोऽस्त्रो व्याजदम्भोपधयश्लपकतवे।" इत्यमरः / निर्जनं = निर्गता जना यस्मात्, तम् ( बहु० ) / निषेवितुं =नि+ सेव+तुमुन् / "परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वजाम्" इससे मूर्धन्य षकार / इयेष% इष् +लिट् +तिप् / यहाँपर वृत्यनुप्रास अलङ्कार है // 55 // अथ श्रिया भत्सितमत्स्यकेतन: समं वयस्यः स्वरहस्यवेदिभिः / / पुरोपकण्ठोपवनं किलेक्षिताऽऽदिवेश यानाय निदेशकारिण: // 56 // अन्वय:-अयश्रिया भसितमत्स्य केतनःस्वरहस्यवेदिभिः वयस्यः समं पुरोपकण्ठोपवनम् ईक्षिता / सन् ) यानाय निशिकारिण: आदिदेश किल / / 56 / / व्यख्या-अय-अनन्तरं निर्जनदेशनिषेवणेच्छानन्तरमिति भावः / श्रिया= स्वशरीरकान्त्यः हेतुना, भसितमस्य केतनः = तिरस्कृत कामः, नल इति भावः / स्वरहस्यवेदिभिः आत्मगोप्यविषयाऽभिज्ञः, वयस्यैः-तुल्यवयस्कः मित्रः, समं = सह, पुरोपकण्ठोपवन-नगरनि कटारामम्, ईक्षिता = अवलोकिता सन् यानाय =