SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् पक्षान्तरे--अनिरुखनामकं पुत्रम् एव, सृजति = करोति, ईदृशः = एतादृशः, अयम् = एषः, सर्गनिसर्गः= सृष्टिस्वभाक, कामः रतौ = अनुरागे सति पुरुष चपलमेव करोति अथवा कामः रतौ = स्वप्रियायाम, अनिरुद्धम् एव = अनिरु. द्धनामकं पुत्रम् एव उत्पादयति, एतादृशः सृटिस्वभाव इत्यर्थः // 54 // अनुवाद:-ये विवेकसे उत्पन्न धैर्य आदि गुण नलकी कामचञ्चलताको रोकनेके लिए समर्थ नहीं हुए। जो कि कामदेव अनुराग उत्पन्न होनेपर मनुष्यको चञ्चल ही कर देता है अथवा कामदेव प्रद्युम्न रति पत्नी) अनिरुद्ध (पुत्र ) को उत्पन्न करते हैं / ऐसा यह सृष्टिका स्वभाव है / / 54 / / ' टिप्पणी-विवेकप्रभवाः - विवेकः प्रभवः येषां ते (बहु०) / "विवेकः पृथगात्मता" इत्यमरः / नलम् = अधिकरण वा सम्बन्धकी विवक्षा न करके "अकथितं च" इस सूत्रसे कर्मसंज्ञा होकर द्वितीया / चापलं = चालस्य भावः चापलं, तत् "चपल" शब्दसे युवादिगणमें पठित होनेसे "हायनाऽन्तयुवादिभ्यो ऽण्" इस सूत्रसे अण, ब्राह्मणादिगणमें पठित होनेसे व्यन प्रत्यय होकर "चापल्यम्" ऐसा रूप भी बनता है / यह मुख्य कर्म है। रोदुम् = "अलम्" इस पढका योग होनेसे "पर्याप्तिवचनेप्वमर्थेषु" इससे तुमुन् प्रत्यय / अलम् ='अलं भूषणपर्याप्तिशक्तिवारणवाचकम् / " इत्यमरः / अभवन् = भू+ल+झि / रत्याम् रम् +क्तिन् +ङि / अनिरुखम्न निरुद्धम् तद् (नन त०)। अथवा अनिरुद्धम् प्रद्युम्नपुत्रम् / सृजति सृज + लट् + तिप / सर्गनिसर्गः सर्गस्य निसर्ग: (ष० त०। / "सर्गः स्वभावनिर्मोक्षनिश्चयाऽध्यायसृष्टिषु / " इति "स्वरूपं च स्वभावश्च निसर्गश्च" इत्यप्यमरः। इस पद्यमें उत्तरार्धस्थित सामान्यसे पूर्वाद्धस्थित विशेष अर्थ का समर्थन होनेसे अर्थान्तरन्यास अलङ्कार है उसका लक्षण है "सामान्यं वा विशेषेण, विशेषस्तेन वा यदि / कार्य च कारणेनेदं, कार्येण च समर्थ्यते / / साधर्म्यणेतरेणाऽर्थान्तरन्यासोऽष्टधा तत: / " सा० द. 10-80 // 54 // अनङ्गचिह्नं स विना शशाक नो यवासितु संसदि यत्नवानपि / क्षणं तदाऽऽरामबिहारकैतवान्निषेवितु देशमियेष निजनम् / / 55 / / अन्वयः --स यत्नवान् अपि संसदि यदा अनङ्गचिह्न विना आसितूं नो शशाक, तदा क्षणम् आरामविहारकंतवात निर्जन देश निषेवितुं इयेष // 55 // अथ नलस्याऽभीष्टपूर्तिसहाय हंससमागमहेतुकोपवनविहारं प्रस्तीति अनङ्गेति / व्याख्या --सः = नलः, यत्नवान् अपि = प्रयत्नसम्पन्नः अपि, अनङ्गचिह्न
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy