SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 57 प्रथमः सर्गः तस्मिन् ( नन बहु० ) / शम्बरवैरिविक्रमे = शम्बरस्य वैरी ( 10 त०), "शम्बराऽरिमनसिजः" इत्यमरः / शम्बरवैरिणः विक्रमः, तस्मिन् (प० त० ) / स्फुटता = स्फुट+तल् + टाप् / उपेयुषि = उप-उपसर्गपूर्वक इण् धातुसे "उपेयिवाननाश्वाननूचानश्च" इस सूत्रसे क्वसु प्रत्यय+ङि / साऽपत्रपताम् = अन्यतः लज्जा अपत्रपा, "लज्जा साऽपत्रपाऽन्यतः''इत्यमरः / अपत्रपया सहितः सापत्रपः, "तेन सहेति तुल्ययोगे” इससे तुल्ययोगबहुव्रीहि, "वोपसर्जनस्य" इस सूत्रसे 'सह' के स्थानमें विकल्पसे 'स' भाव / साऽपत्रपस्य भावः सापत्रपता, ताम्, साऽपत्रप + तल+टाप+अम् / अवाप = अव-उपसर्गपूर्वक "आप्ल व्याप्तौ" धातुसे लिट्+तिप् / इस पद्यमें प्रथमचरणमें 'प'कारका वारं वार साम्य होनेसे वृत्यनुप्रास अलङ्कार है, उसका लक्षण है "अनेकस्यका साम्यमसदाऽप्यनेकधा। एकस्य सकृदप्येष वृत्यनुप्रास उच्यते // " सा० द० 10-5 पूर्वार्द्ध में अन्त्याऽनुप्रास है / उसका लक्षण है "व्यञ्जनं चेद्यथाऽऽवस्थं सहाधन स्वरेण तु / आवर्त्यतेऽन्त्ययोज्यत्वादनस्याऽनुप्रास एव तत् // " 10-7 / उत्तरार्द्ध में "वरे" म्बर" "क्रमे कमे..." इस प्रकार व्यञ्जनसमुदायका अनेक प्रकारसे साम्य होनेसे छेकानुप्रास है, इस प्रकार वृत्यनुप्रास, अन्त्याऽनुप्रास और छेकाऽनुप्रास इन अलंकारोंकी निरपेक्षतया स्थिति होनेसे संसृष्टि अङ्कार है // 43 // अलं नलं रोममी किलाभवन्गणा विवेकप्रभवा न चापलम् / स्मरः स रत्यामनिरस मेव यत्सृजत्ययं सर्गनिसर्ग ईवृशः // 5 // अन्वयः-अमी विवेकप्रभवा गुणा नलं चापलं रोद्धम् अलं न अभवन् किल / यत् स स्मरः रत्याम् अनिरुद्धम् एव सृजति, ईदशः अयं सर्गनिसर्गः / . व्याख्या--विवेकादयो गुणा नलचापलं निवारयितुं कथं न समर्था जाता इत्यत्राऽऽह-अलं नलमिति / अमी=एते, विवेकप्रभवाः = पृथगात्मतोत्पन्नाः, गुणा:=धर्यादय इत्यर्थः / नलं-नैषधं, नलादिति भावः, चापलं चाञ्चल्यं, कामजनितमिति शेषः / रोद्ध = निवारयितुम्, अलं समर्थाः, न अभवन् = नो जाताः, किल = निश्चयेन / अत्र हेतुमुपपादयति-स्मर इति / यत् =यस्मात्कारणात्, = प्रसिद्धः, स्मरः = कामदेवः, रत्याम् =अनुरागे सति, अथवा रतिनामस्वप्रियायाम्, अनिरुद्धम् एव = अनिवारितम् एव, चापलम् एव, पुरुषमिति शेषः /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy