________________ नैषधीयचरितं महाकाव्यम् कौशलम् ) येषां ते वैणिका, तः, "शिल्पम्" इस सूत्रसे ठन् / पचममूर्च्छनासुपञ्चमस्य मूर्च्छनाः, तासु (प० त०)। तन्त्री (तार ) और कण्ठसे उत्पन्न होनेवाले शुद्ध स्वर सात प्रकारके होते हैं, जैसे कि-षड्ज, ऋषभ, गान्धार, मध्यम, पञ्चम, ध्रुवत और निषाद / स्वरोंके आरोह और अवरोहके क्रमको "मर्छना" कहते हैं / मूच्छनाके इक्कीस भेद होते हैं। आलपितासु= आङ+ लप्+क्त+टाप्+सुप् / यत् - यद्-शब्दका प्रतिरूपक अव्यय / मुमूर्छ= "मूर्छा मोहसमुच्छाययोः" इस धातुसे लिट्-+ तिप् / निह्नोतुं = नि, उपसर्गपूर्वक "जुङ अपनयने" धातुसे "समानकर्तृकेषु तुमुन्" इस सूत्रसे तुमुन प्रत्यय / शशाक = "शक्ल मर्षणे" धातुसे लिट् +तिम् / इस पद्यमें “मूर्छ""" "मुच्र्छ" इस प्रकारसे व्यञ्जनसमुदायका एक बार अनेक प्रकारसे समता होनेसे छेकाऽनुप्रास अलङ्कार है / उसका लक्षण है "छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा।" सा० द० 1.-4 // 52 // अवाप साऽपत्रपतां स भूपतिजितेन्द्रियाणां परि कोतितस्थितिः। असंवरे शम्बरवैरिविक्रमे क्रमेण तत्र स्फुटतामुपेयुषि / / 53 // अन्वयः-जितेन्द्रियाणी धुरि कीर्तिस्थितिः स भूपतिः तत्र असंवरे शम्बरवैरिविक्रमे क्रमेण स्फुटताम्, उपेयुषि साऽपत्रपताम् अवाप // 53 // व्याख्या-जितेन्द्रियाणां-वशीकत हृषीकाणां जनानां, धुरि अग्रे, कीर्तितस्थितिः= स्तुतमर्यादः, सः पूर्वोक्तः, भूपतिः राजा, नल, इत्यर्थः / तत्रतस्मिन्, समान इति शेषः / असंवरे = निरोधम् अशक्ये, शम्बरवैरिविक्रमे = मदनपराक्रमे, मदननानाविधविकार इति भावः, क्रमेण = परिपाटया, स्फुटतां= व्यक्त ताम्, उपेयुषि = प्राप्तवति सति, साऽपत्रपताम् = अन्येभ्यो लज्जितताम्, अवाप-प्राप, जनसमाजे कामविकारे व्यक्ते सति नलो लज्जितो बभवेति भावः।१३। ___ अनुवादः-जितेन्द्रियोंके अग्रभागमें वर्णित मर्यादावाले महाराज नल समाजमें कामविकारके रोकने में अशक्य होकर क्रमसे व्यक्त हो जानेपर अन्य लोगोंके सम्मुख लज्जित हुए // 53 // टिप्पणी-जितेन्द्रियाणां = जितानि इन्द्रियाणि येस्ते, तेषाम् ( बहु० ) / कीर्तितस्थितिः = कीर्तिता स्थितिः येषां ते ( बहु०) / “संस्था तु मर्यादा धारणा स्थितिः" इत्यमरः / भूपतिः = भुवः पतिः (10 त०), तत्र = तस्मिन्निति, तद् + त्रल / असंवरे = संवरणं संवरः, सम्-उपसर्गपूर्वक "वृन वरणे" धातुसे "ग्रहवृहनिश्चिगमश्च" इस सूत्रसे अप् प्रत्यय / अविद्यमानः संवरो यस्य सः,