________________ - प्रथमः सर्गः टिप्पणी-मृषाविषादाऽभिनयात् = मृषा चाऽसो विषाद: (क० धा० ) / 'मृषा' यह अव्यय है / मृषाविषादस्य अभिनयः, तस्मात् (10 त०), "विभाषा गुणेऽस्त्रियाम्" इस सूत्रसे हेतुमें पञ्चमी / वियोगजां = वियोगात् जाता, ताम्, वियोग-उपपदपूर्वक 'जन्' धातुसे “पञ्चम्यामजातो" इस सूत्र से ड प्रत्यय होकर स्त्रीत्वविवक्षामें टाप् / निःश्वासात = निश्वासानां ततिः, ताम् ( 10 त.)। जुगोप = "गुपूरक्षणे" धातुसे लिट् + तिप् / अधिकचन्द्रभागताविभावनात् = चन्द्रस्य भागः (10 त० ) / "धनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका।" इत्यमरः / अधिकश्चाऽसो चन्द्रभागः (क० धा० ), तस्य भावः तत्ता अधिकचन्द्रभाग+त+टाप् / अधिकचन्द्रमागताया विभावनं, तस्मात् ( ष० त०), पहलेके सूत्रसे हेतुमें पञ्चमी। पाण्डतां - पाण्डोर्भावः, तां, पाण्ड+तल+टाप् + अम् / “हरिणः पाण्डुरः पाण्डुः" इत्यमरः / अपललाप = अप-उपसर्गपूर्वक "लप व्यक्तायां वाचि" धातुसे लिट् + तिप् / “अपलापस्तु निह्नवः" इत्यमरः / इस पद्यमें व्याजोक्ति अलङ्कार है, उसका लक्षण है "व्याजोक्तिर्गोपनं व्याजादुद्भिन्नस्यापि वस्तुनः / " सा० द. 10-120 / शशाक निह्नोतुमयेन तत्प्रियामयं बभाषे यवलोकवीक्षिताम् / समाज एवाऽलपितासु वैणिक मूर्छ यत्पश्चममूच्र्छनासु च // 52 // अन्वय: अयम् अलीकवीक्षितां प्रियां यत् बभाषे, वैणिकः पञ्चममूर्च्छनासु आलपिपासु समाज एव च यत् मुमूर्छ; तत् अनेन निह्नोतु शशाक / / 52 // ब्याख्या-नलस्य प्रलापाख्यां कामदशां प्रतिपादयति--शशाकेति / अयंनलः, अलीकवीक्षितां = मिथ्याऽवलोकितां. प्रियां = वल्लभां, दमयन्तीमित्यर्थः / यत्, बभाषे = भाषितवान्, निरन्तरध्यानवशात्पुरः संप्राप्तां विदित्वेति शेषः / वैणिकः वीणावादकैः, पञ्चममूर्च्छनासु = पञ्चमस्वरमूर्छासु, आलपितासु-पुनः पुनर्गीतासु सतीषु, समाजे एव च = समास्थितजनसमूहे एव च, यत् = यस्मात्कारणात्, मुमूर्छ = मूच्छी प्राप, स्फुटतां न प्रापेति भावः / तत् = भाषणम्, अनेनप्रकारेण, निह्नोतु = गोपायितुं, शशाक = समर्थो बभूव // 52 // ___अनुवादः-इन्होंने भ्रमसे देखी गयी प्रिया / दमयन्ती ) को जो कहा, बीन बजानेवालों के पञ्चम स्वरकी मूर्च्छनाओंके आलाप करनेपर जनसमूहमें ही जिससे स्फुट नहीं हुआ इस कारणसे उसे छिपानेके लिए नल समर्थ हुए // 52 / / . . टिप्पणी-अलीकवीक्षिताम् = अलीकम् ( यथा तथा ) वीक्षिता, ताम् (सुप्सुपा०) वभाषे = भाष + लिट् + त / वैणिकः = वीणावादनं शिल्पं क्रिया