SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् त्यागोऽपि मनाक् प्रियः, तु = किन्तु, एकम् = अद्वितीयम्, अयाचितव्रतम् = अयाचनानियमं तु, न त्यजन्ति = नो जहति, मनस्विनां प्राणादित्यागदुःखादपि याचनादुखं दुःसहं भवतीति भावः / / 50 // अनुवाद:--समर्थ महाराज नलने अतिशय कामपीडित होकर भी विदर्भराज भीमसे उनकी पुत्री दमयन्तीको नहीं मांगा। क्योंकि मनस्वी पुरुष प्राणोंको और सुख को भी छोड़ देते हैं, यह त्याग भी कुछ उत्कर्ष ही है परन्तु एक अयाचित व्रतको नहीं छोड़ते हैं // 50 // टिप्पणी--स्मरोपतप्तः = स्मरेण उपतप्तः (त.० त०)। विदर्भराज - विदर्भाणां राजा विदर्भराजः, तम् (10 त०)। "राजाहःसखिभ्यष्टच्" इस सूत्रसे समासाऽन्त टच प्रत्यय / “अयाचत" इस "या" धातका "अकथितं च" इससे कर्मसंज्ञा होकर द्वितीया / यह गौण कर्म है। तनयाम् = यह मुख्य कर्म है / अयाचत- "याचू याच्यायाम्" धातुसे ल+त / मानिनः = मान + इनि +जस् / असून = "पुंसि मूम्न्यसवः प्राणाः" इत्यमरः / वरं-"देवाद् वृते वरः मेष्ठे त्रिषु क्लीबे मनाक् प्रिये / " इत्यमरः / अयाचितव्रतं = याचनं याषितम्, 'याच्' धातुसे "नपुंसके भावे क्तः" इससे क्त प्रत्यय / न याचितम् (नन, तत्पु०)। अयाचितं च तद्वतम् (क० धा०) / त्यजन्ति+त्यज्+ल+झि / इस पद्यमें सामान्यसे विशेषका समर्थनरूप अर्थान्तरन्यास अलवार और तुल्ययोगिताका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है // 10 // मृषाविषावाभिनयादयं पविज्जुगोप निःश्वासति वियोगजाम्।। विलेपनस्याऽधिकचन्द्रभागताविभावनाच्चापललाप पाण्डुताम् / / 51 // अन्वयः--अयं क्वचित् मृषाविषादाभिनयात् वियोगजां निःश्वासतति जुगोप / विलेपनस्य अधिकचन्द्रभागताविभावनात् पाण्डुतां च अपललाप // 11 // व्याख्या--अयं = नलः, क्वचित् = कुत्रचित् विषये मृषाविषादाऽभिनयात्= मिथ्याखेदप्रकाशनात, वियोगजां = भैमीविरहोत्पन्नां, निःश्वासतति -नि:श्वासपरम्परां, जुगोप = गोपितवान्, संववारेत्यर्थः / विलेपनस्य = चन्दनादिलेपनद्रव्यस्य, अधिकचन्द्रभागताविभावनात् = अतिरिक्तकर्पूरांऽशताज्ञापनात्, पाण्डुतां च = शरीरपाण्डिमानं च, अपललाप = अपलपितवान् / / 51 // - अनुवाद:--नलने किसी विषय में मिथ्याखेदको प्रकाशित करके दमयन्तीके वियोगसे उत्पन्न निःश्वासपरम्पराको छिपाया / चन्दन आदि लेपनद्रव्यमें ज्यादा कपूरका भाग पड़ गया है ऐसा कहकर शरीरकी पाण्डुताको छिपाया / / 51 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy