SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः 217 शिष्टानाम्, अन्तः = अन्तःकरणं ( कर्म ), कामः = मदनः, न कलुषीकरोति = न विकर्तुं शक्नोति // 54 // ___ अनुवाद:-अनन्तर नल दमयन्तीकी वाणीरूप वीपासे प्रशंसित होकर भी धर्यसे कामदेवकी आज्ञाका तिरस्कार कर कहने लगे। क्योंकि विवेकके सैकड़ों प्रवाहोंसे प्रक्षालित शिष्टोंके अन्तःकरणको कामदेव विकृत नहीं कर सकता है // 54 // ___ टिप्पणी-तद्वागुपवीणित: = तस्या वाक् (10 त०), वीणया उपगीतः उपवीणितः, उप+वीणा+णिच् +क्त (कर्ममें)+ सु / "सत्यापपाशरूपवीणा०" इत्यादि सूत्रसे णिच्, तद्वाचा उपवीपातः ( तृ० त०)। धैर्यात् = ल्यप्के लोपमें पञ्चमी / स्मराऽऽज्ञां = स्मरस्य आज्ञा, ताम् (प० त०)। अवधीर्य = अव+ धीर+णिच् + क्त्वा ( ल्यप् ) / ऊचे = अन् ( वच् ) + लिट् + त / विवेकधाराशतधौत = विवेकानां धाराः (10 त० ), तासां शतं (प० त० ), तेन धौतम् (तृ० त०) तत् / कलुषीकरोति अकलुषं कलुषं यथा संपद्यते तथा करोति, कलुष+च्चि+ +लट् + तिप् / इस पद्य में अर्थान्तरन्यास अलङ्कार है / / 54 // हरित्पतीनां सदसः प्रतीहि त्वदीयमेवातिथिमागतं माम् / वहन्तमन्तगुरुणाऽऽदरेण प्राणानिव स्वःप्रभुवाचिकानि // 55 // अन्वयः-(हे राजकुमारि ! ) मां गुरुणा आदरेण स्वःप्रभुवाचिकानि प्राणान् इव अन्त: वहन्तं हरित्पतीनां सदसः आगतं त्वदीयम् एव अतिथि प्रतीहि / / 55 // व्याख्या-मां, गुरुणा= महता, आदरेण = सम्मानेन, स्वःप्रभवाचिकानि%3D इन्द्रादिसन्देशवाक्यानि, प्राणान् इव = असून इव, अन्तः = अन्तःकरणे, वहन्तं = धारयन्तं, हरित्पतीनाम् = इन्द्रादिदिक्पालानां, सदसः = सभास्थानात्, आगतम् = आयातं, त्वदीयम् एव = तावकम् एव, अतिथिम् = आगन्तुं, प्रतीहि - जानीहि / एतेन कुत आगतः ? कस्याऽतिथिरिति प्रश्नयोरुत्तरे प्रतिपादिते, “गुरुणा आदरेण" एतेन दूतधर्मः प्रदर्शितः // 55 // ____ अनुवादः - ( हे राजकुमारि ! ) आप मुझे बड़े आदरसे स्वर्गके अधिपति इन्द्र आदिके सन्देशोंको प्राणोंके समान चित्तमें रखनेवाला, इन्द्र आदि दिक्पालोंके सभास्थानसे आया हुआ अपना ही अतिथि समझें / / 55 // टिप्पणो-स्वःप्रभुवाचिक नि = स्वः प्रभवः (10 त० ) / सन्दिष्टाऽर्या वाचो वाचिकानि, वाच् शब्दसे “वाचो व्याहतार्थायाम्" इस सूत्रसे ठक् (इक)
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy