________________ अष्टमः सर्गः 215 स्याऽऽसनं = सख्यासनम्, आससाद = प्राप्तवान्, न तु भम्याः , दूत्यावस्थायामनौचित्यादिति भावः // 52 // अनुवादः-अनन्तर सूर्य जैसे जनसमूहसे समर्पित अर्घ्यपूजाको ग्रहण कर उदयपर्वतको प्राप्त करते हैं वैसे ही नल दमयन्तीसे समर्पित अतिथियोग्य पूजाको ग्रहण कर दमयन्तीकी सखीके आसनको प्राप्त हुए // 52 // टिप्पणी-अहर्पतिः अह्नः पतिः (10 त०), "अहरादीनां पत्यादिषु वा रेफः' इस वार्तिकसे वैकल्पिक रेफ, पक्षान्तरोंमें विसर्ग और उपध्मानीय भी होता है, जैसे अहः पतिः, और अहः पतिः / जनतोपनीतां = जनानां समूहो जनता, जन शब्दसे "ग्रामजनबन्धुभ्यस्तल्" इस सूत्रसे तल् / जन+तल + टाप+सु। जनतया उपनीता, ताम् ( तृ० त, ) / अर्घ्य पूजाम् = अर्घाऽर्थम् उदकम् अयम्, अर्घ शब्दसे "पादार्घाभ्यां च" इस सूत्रसे यत् प्रत्यय / अर्घ्यम् एव पूजा, ताम् ( रूपक० ) / गृह्णन् = गृह्णातीति, ग्रह + लट् ( शतृ)+सु / पौरस्त्यशैल =पुरोभवः पौरस्त्यः, पुरस् शब्दसे "दक्षिणापश्चात्पुरसस्त्यक्" इस सूत्रसे त्यक् प्रत्यय और "किति च" इससे आदिवृद्धि / पौरस्त्यश्चाऽसौ शल: तम् ( क० धा० ) / "आसादयति" इस क्रियापदका अध्याहार करना चाहिए। आतिथेयीम् = अतिथिषु साधुः आतिथेयी, ताम, अतिथि शब्दसे "पथ्यतिथिवसतिस्वपतेढज्" इस सूत्रसे ढञ् ( एय ) प्रत्यय + ङीप् + अम् / सम्प्रतीच्छन् = सम् + प्रति+डष+लट् ( शतृ )+ सु / वयस्याऽऽसनं = वयसा तुल्या वयस्या, वयस् शब्दसे “नौवयोधर्म०" इत्यादि सूत्रसे यत् +टाप् / वयस्याया आसनं, तत् (10 त० ) / आससाद = आङ्+ सद+णिच् + लिट् + तिम् / “नल:" ऐसे कर्तृपदका भी अध्याहार करना चाहिए। अपने दौत्यके कारण अनौचित्य होनेसे नल दमयन्तीके आसनपर न बैठकर उनकी सखीके आसन पर बैठे यह भाव है / इस पद्यमें "अहपतिः" इस कर्तृपद के लिए "आससाद" इस क्रियापदका अध्याहार करेंगे तो भग्नक्रम दोष होगा, अतः "आसादयति" इसका अध्याहार करना उचित है / यहाँ पर उपमा अलङ्कार है / / 52 // अयोधि तद्धर्यमनोभवाभ्यां तामेव भूमीमवलम्य भैमीम् / / आह स्म यत्र स्मरचापमन्तश्छिन्नं ध्रुवौ तज्जयभङ्गवार्ताम् / / 53 // अन्वयः- तद्धर्यमनोभवाभ्यां तां भैमीम् एव भूमीम् अवलम्ब्य अयोधि / यत्र अन्तः छिन्नं ध्रुवौ स्मरचापं तज्जयभङ्गवार्ताम् आह स्म // 53 !