________________ 214 नैषधीयचरितं महाकाव्यम् मभिव्याप्य, अमज्जत् = मग्नः, अमृतास्वादसुखमन्वभवदिति भावः / तथा हिद्विषन्मुखे अपि = शत्रुवदने अपि, विद्यमानेति शेषः / - या, स्तुतिः = स्तवः, स्वदते%रोचते, जनायेति शेषः / इष्टमुखे तु%D प्रियजनवदने तु, तन्मिष्टता = स्तुतिमधुरता, अमेया न अपरिच्छेद्या न किम् ? इति काकुः / अपि तु मातुमश. क्या एवेति भावः // 51 // अनुवादः-नल दमयन्तीके मुखसे प्रिय वाक्यका पान कर (प्रेमपूर्वक सुनकर ) अमृतमें डूब गये / शत्रुके मुखसे भी जो स्तुति ( अपनी प्रशंसा ) बच्छी लगती है प्रियजनके मुखसे तो उसकी मधुरता (मिठास ) अपरिमेय नहीं है क्या ? (परिमाणका विषय नहीं है ) // 51 // ___ टिप्पणी-आमज्ज = मज्जानम् (धातुम् ) भिव्याप्य ( अभिविधिमें अव्ययीभाव ) / "आकण्ठम्" ऐसा पाठान्तर है, उसका अर्थ है कण्ठतक व्याप्त करके / अमज्जत् मस्ज+ल+तिप् / द्विषन्मुखे-द्वेष्टीति द्विषन्, द्विष+लट त। इष्टमुखे = इष्टस्य मुखं, तस्मिन् ( 10 त०)। तन्मिष्टता = तस्याः ( स्तुतेः ) मिष्टता (10 त० ) / अमेया = न मेया ( नञ्०)। इस पद्यमें अपनी प्रशंसा शत्रुमुखसे भी सुननेपर अच्छी लगती है तो प्रियके मुखसे सुननेपर क्या कहना ? इस प्रकार अर्थापत्ति है और वाक्याऽर्थहेतुक काव्यलिङ्ग है / तथा दोनों का अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है // 51 // पौरस्त्यशेलं जनतोपनीतां गृह्णन् यथाहपंतिरयं पूजाम् / तथाऽऽतिथेयीमय सम्प्रतीच्छन्नस्या वयस्याऽऽसनमाससाद // 52 // अन्वयः-अथ अहर्पतिः यथा जनतोपनीताम् अर्घ्य पूजां गृह्णन् पौरस्त्यशलम् ( आसादयति ) तथा ( नलः ) आतिथेयीं सम्प्रतीच्छन् अस्या वयस्याऽसनम् आससाद // 52 // व्याख्या-अथ = भैमीवाक्यसमाप्त्यन्तरम. अहर्पतिः = सूर्यः, यथा = येन प्रकारेण, जनोतोपनीतां = जनसमहसमपिताम, अर्घ्यपूजां पूजाऽर्थजलपूजां, गृह्णन् =स्वीकुर्वन्, पौरस्त्यशैलं =पुरोभवपर्वतम, उदयपर्वतमिति भावः / आससाद प्राप्तवान, तथा = तेन प्रकारेण, नल:, आतिथेयीं = पूजा, दम यन्तीकृतामिति शेषः / सम्प्रतीच्छन् = प्रतिगृह्णन, अस्याः = दमयन्त्याः, वय.